मुहूर्तगणपति | Muhurtaganapati

Muhurtaganapati by रामदयालु शर्मा - Ramadayalu Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about रामदयालु शर्मा - Ramadayalu Sharma

Add Infomation AboutRamadayalu Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
६६) मुदृतेगणपते३- बिषयाः पृष्तानि]. विषयाः पृष्ठानि विदद्धयोगानां त्याज्यांशाः »«» ४६. उत्पातादियोगचतुष्कस्य झानम्‌. .,.. ६ अथ करणप्रकरणम्‌ ६, डुयोंगानां त्याज्यथटिका५,,,. «रू क्रणनामानि ... ...#.., .... » । वारनक्षत्रोद्भवः सिद्धियोंग: बज ईै७ करणानां स्वामिन:.. ,... २,. ४७ तिथिवारोत्या दुष्टयोगाः... रूह 7 पत्येकफरणरत्यम्‌ (इलो० ६)... “? | तिथिनक्षत्रोसन्नस्त्वाज्ययोगः . «« ९4 भद्राया विशेष: ५... ४८ | नक्षजवारोत्याइटयोगालनादी यम्रघण्ट- भद्रायाभद्ठ विभागस्तत्फल भ्व « ४९| चोग .«« रे हू पे भद्राया दिददुमुसश्य...... ... ? [मल्युयोगः ... . «»» ” अद्वापुच्छम्‌ «५ ५० | दृश्धयोग! .««« ० ७०७ भद्रासहपम्‌ ... *०... »«« ? | शुभ त्याज्यं त्रिविध गण्डान्तमू. «७ ?! » भेंद्राया दोपापवाद, . ... «०» ५१ | नक्षतगण्डान्तमू ड्ड बन ९ भद्राविशेषे कस्यचिन्मते विशेष: ... ५२ | अ्रफारान्तरेण तिधिगण्डान्तम्‌ू...... ? अथ चचन्द्रताराबछभकरणम्‌ ७. | छुप्रगण्डान्तम्‌ ,.. बर ब्क चन्द्रराशिभोगप्रमाणम्‌ ... .... ५३ | सद्धेयामा: ..« ७२ नक्षत्नाणां प्रत्येकराशेभोग: »««. ” | कुछिककण्टकफालवेछायमघण्टास्यास्तथा- अवकहडादिचकामुसारेण नक्षत्रचरणानां ज्यमुरर्ता: ... रूक,., बड़ी 7 ४ ०९० +न* हब ५ | दुए्क्षणण. ««« न डे अरद्रस्य शुभाशुभफलम्‌ ...... «५७ | एवेपामेव सुवोधाय पुन्रा रव्यादिषु त्या- शुड्पक्ष विशेष: कब ब्ज+.. पे ज्यक्षणा, .«+ बन बह रण आवश्यकरत्थे पश्चथन्द्रबडम्‌ ” .... ” | अमघण्टकुलिकश्षणयोर्देशविशेषे त्या* अपर टटवारग दत हे का गा पा डुष्टवारासु दानम्‌ न संब्रान्दी व्याज्यकालः ..... जज चस्धाबस्या, ..... ...... ... ? [विविक्षयदद्धपः .... हा ० तासों क्रमेणेदाइरणसू ,... ? | मासझत्यतिमिनक्षत्रलप्तामि हम कार्येविशेषे प्रहवर्ल सर्वेचन्द्रवले च ... ६१९ मासझूयनक्षताणि.. ..« न ६ 'चन्द्रबले फश्चन पिशेष' «»««» 7” | मासशुन्यराशयः ० ७७ आवश्यकडृत्ये दुष्टतिथिवारक्षचन्द्रवारा- ओजतिथिएु श॒त्यट्प्नानि नल. ड़ दीनों दानम्‌ लि शत्पविध्यादीमां देशविश्ेषत्याज्यलम,.! अधथ शुभाशुप्रा्रकरणम्‌ ८. आवश्यके दुष्टपोगानामपरादा। -« तिथिवारोत्मशुभाशुभयोगाः »«« ६३ | शुमाशुमकर्यय प्रिपुप्कर-यमल- ..« मुश्नचिद्मतसिद्धियोगस्यावि त्याव्यचमू 8४ योगी. .... «#] «»« ४९ दोपसंपहरो रवियोग* ... «« ” | सुवोधाय रब्यादिवारेप. शुभाउश्च- आनन्दादियोगा, है «« दहै५। अभयोगा३ .«« गली दे




User Reviews

  • rakesh jain

    at 2020-11-22 12:11:15
    Rated : 8 out of 10 stars.
    category of the book is JYOTISH
Only Logged in Users Can Post Reviews, Login Now