सिद्धान्त शिरोमणि | Sidhhantshiromani: Grahaganitadhyayasya Bhag 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sidhhantshiromani: Grahaganitadhyayasya Bhag 3 by भास्कराचार्य - Bhaskaracharya

लेखक के बारे में अधिक जानकारी :

No Information available about भास्कराचार्य - Bhaskaracharya

Add Infomation AboutBhaskaracharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्रीमद्धास्कराचाय विरचितो सिद्धान्तशिरोमणेः - वासनामाष्यसद्दित गणिताध्याय), तस्य भरीच्यमिधेन भाष्येण, दीपिकाटीकया सपरिष्कारेण सोपपत्तिकेन शिखानुवादेन च सहितस्य पर्वसम्मवाधिकार- भारभ्य-पाताधिकारान्तानां विपयाणामनुक्रमणिका । 9--अथ पर्वंसम्भवाधिकारः - जा | पृष्ठाद्वाः अथ पर्व॑सम्भवज्ञानमाह । ना शव अध सूर््यग्रहार्थ विशेषः कर ३५-३६ ४--अथ चन्द्रग्रदणाधिकारः इदानोमकंन्दो: कक्षाव्यासार्द बाह बे ३३ अथ यौजनात्मककर्णस्य स्फुटीकरणार्थें कछाकर्णमाह ब्+ झ४ अथ योजवात्मककर्णस्य स्फुटत्वमाह बन ३८ अथ योजबविम्वान्याह 4३४ लि अथ यौजनानां कलाकरणार्यमाह बन ः ४५ अथ प्रकारांतरेण कलाविम्वमाह ००० ४९ अथ चन्द्रविक्षेपानयनम्‌ ट न्न्ल क्र अथ ग्रहण ग्रासप्रमाणमाह न्न ५६ जय स्थितिमर्दाददयोरानवम्‌ न ५८ अथ स्फुटीकरणमाह #« ७ -इ४ अयथ विमदार्थेमपीत्यदिशति ने दर अथ इष्टकाले भुजानयनम्‌ | स्किन दछ अथ कर्णायंमाह्‌ बे क्व्ट अथ ग्रासातत्काछज्ञानमाह श्र मं दर अय स्पर्शादिव्यवध्धितिमाह बहन हर अथ वलूमानयनमाह उेडह; ७5 इंदानीमायनं वलनमाह न छ्ट <० इदानों स्फुटवलनाथंमाह




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now