सभाष्यतत्वार्था धिगमसूत्रं | Sabhashyatatwartha Dhigamsutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sabhashyatatwarthadhigamsutram by रायचन्द्र जैन -raychandra jain

लेखक के बारे में अधिक जानकारी :

No Information available about रायचन्द्र जैन -raychandra jain

Add Infomation Aboutraychandra jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शयचन्द्रजैनशासखरमालायाम्‌ तीयैप्रवर्तनफर्लू यत्योक्ते कर्म तीयेकरनाम । तस्योदयात्क्ृताथों 5प्यहस्तीर्थ प्रवतेयति ॥1 ९ || तत्खाभाव्यादेव प्रकाशयति भास्करो यथा छोकम्‌ | तीयप्रवर्तनाय अवतेते तीथंकर एवम्‌ ॥ १० ॥ ये शुभकर्मासेवनभावितभावों भवेष्वनेकेणु । जज्ने ज्ञातेक्ष्याकुपु सिद्धार्थनरेन्द्रकुकदीप/ ॥ ११ ॥॥ ज्ञानिः पूर्वाधिगतैरमतिपतितिमेतिश्र॒ुतावधिमिः । निभिरपि शुद्धेर्युक्तः शैत्युतिकान्तिभिरिवेन्दु) | १२ ॥ शुभसारसत्वसंहननवीयमाहात्म्यरूपग्रुणयुक्तः | जगति महावीर इति चिदशैग्रंणतः कृताभिख्य! ॥ १३ ॥ खयमेव चुद्धतत्वः सच्चहिताभ्युथताचलितसत्वः । अभिनन्दितशुभसत्वः सेन्द्रेलकान्तिकर्देवः ॥ १४ ॥ जन्मजरामरणार्चे जगदशरणमभिसमीक्ष्य निःसारमस | स्फीतमपहाय राज्य शमाय धीमान्प्रवत्नाज ॥ १५॥ प्रतिपच्याशुभशमरन निःश्रेयससाधर्क श्रमणलिद्धम्‌ | कृतसामायिककमों ततानि विधिवत्समारोप्य ॥ १६ ॥ सम्यक्लज्ञानचारित्रसंवरतप५भ्समाधिवल्युक्तः | मोहादीनि निहत्याशुभानि चत्वारि कमोणि ॥ १७॥ केवलमधिगम्य विश्वुः खयमेव ज्ञानदशनमनन्तस्‌ । लोकहिताय कृतार्थो5पि देशयामास तीयेमिदस ॥॥ १८ ॥ द्विविधमनेकद्गादशविध॑ महाविषयममितगमयुक्तम्‌ । संसाराणेवपारगमनाय दुःखक्षयायालम्‌ ॥ १९॥ ग्रन्थाथेवचनपड़मिः प्रयत्रवद्धिरपि वादिभिनिषुणेः । * अनभिभवनीयमन्येभोस्कर इब सर्वतेजोभिः ॥ २० ॥ कृत्वा त्रिकरणशुद्धं तस्मे परमपेये नमसस्‍्कारस । पूज्यतमाय भगवते वीराय विलीनमोहाय ॥ २१ ॥ तत्वार्थाधिगमारूय॑ चहर्थ संग्रह रूघुग्रन्थम्‌ । वक्ष्यामि शिष्यहितमिममहंद्रचनेकदेशस्थ ॥ २२ ॥ महतो5तिमहाविपषयस्य दुर्गेगग्रन्थभाष्यपारस्य । क+ शक्तः मत्यासं जिनवचनमहोदणेः केस ॥ २३ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now