सभाष्यतत्त्वार्थाधिगमसूत्रम् | Shabhashya Tattvarthadhigam Sutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shabhashya Tattvarthadhigam Sutram by ठाकुर प्रसाद शर्मा - Thakur Prasad Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about ठाकुर प्रसाद शर्मा - Thakur Prasad Sharma

Add Infomation AboutThakur Prasad Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
रायचन्द्रजेनशाखमाला. जा आई 2“ * ५ श्रीमत्‌-उमास्वातिविरचित सभाप्यतत्त्वार्थाधिगमसूत्रम । हिठीभाषानुवाठ्सहितम्‌ >++5०९०९०७-.- सम्पाधफारिका सम्पग्दर्शनश॒द्ध यो ज्ञान विरतिमेय चामोति । दुःखनिमित्तमपीठ तेन सुलब्ध भवति जन्म ॥ १॥ जन्मनि फ्मेछेशरलुवद्धेडस्मिस्तथा प्रयतितव्यम्‌ । कर्मक्रेशाभायों यथा भवत्येप परमायें; ॥ २ ॥ परमाथौलामे वा दोपेप्वारम्भफखभावेषु । कुशलालुवन्धमेव स्थाठनयथ्र यथा कम || ३े ॥ कमोहितमिह चासुत्र चाधमतमो नरः समारभते | इंह फलमे्र लधमो विमध्यमस्तृभयफलार्वम्‌॥ ४ ॥ परलोफहितायेव प्रवततते मध्यमः क्रियास सदा । मोक्षायेव हु घटते विशिष्टमतिरुचमः पुरुष ॥ ५ ॥ यस्तु क्ृतार्थोउप्युत्ममयाष्य धर्म परेम्य उपदिशति | नित्य स उत्तमेभ्यो5प्युत्तम इति पूज्यतम एवं ॥ ६॥ तस्मादर्टति पूजामहन्ेवोत्मोच्मो छोके । देवर्पिनरेन्द्रेभ्यः पूज्येभ्यो5प्यन्यसच्वानाम ॥ ७ ॥। अभ्यचेनाददता मन/मसादस्ततः समाधिश्र । तस्मादपि निःश्रेयसमतों हि तत्पूजन न्यास्यग्रू ॥ ८ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now