भक्तिरत्नावली | Bhaktiratnavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhaktiratnavali by श्री कृष्णमणि त्रिपाठी - Shree Krishnamani Tripathi

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कृष्णमणि त्रिपाठी - Shree Krishnamani Tripathi

Add Infomation AboutShree Krishnamani Tripathi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( २१ ) भक्तिविशेषप्रतिपादके द्वित्तीये उल्लासे तु द्रवीभूते चेतसि मनस गोविन्दाकारता वृत्तिरेव भक्तिरित्युक्तमू--- दुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा । सा भक्तिरित्यभिह्ठिता विशेषस्त्वधुनोच्यते ॥२।१॥ हरिभक्तिरसामृतसिन्धो रूपगोस्वामिना तु--- अन्यामिलाषिताश्ून्या ज्ञानकर्मांचनाइतम । आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा | ( पूवभागे १११ ) नारदपश्चरात्रे तु भक्तिलक्षणमेवं कृतमस्ति--- सर्वोपाधिविनिमुक्त तत्परत्वेन निर्मम । हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते |। अपि च-- अनन्यममता विष्णौ ममता प्रेमसज्भता । भक्तिरित्युच्यते मीष्मप्रहादोद्दवनारदैः ॥ पूज्यपादैः श्रीशडूराचार्येस्तु स्वकीये विवेकचूडामणवात्मस्वरूपानुसन्धानमेब भक्तिः प्रोक्तास्ति- स्वरूपानुसन्धानं भक्तिरित्यमिधीयते ॥ एवमेमिस्तत्तदाचार्य: स्वस्वग्रन्थेष्वेबंविधं भक्तिलक्षणं कृतमस्ति। परमेषां समेषां समीक्षया इदमेव तात्पयमवसीयते यदखिछात्मनि भगवति परमात्मन्यसाधारणं प्रेमैवास्ति भक्ति: । भज सेवायामिति धातोर्मावे क्तिन-प्रत्ययेन निष्पन्नस्य भक्तिशब्दस्थाप्यर्थः प्रेंग्णा भगवत्सेवैव प्रतीयते । यथा वृक्षस्य पूरणता फलेन सिध्यति, तयैव भक्तेरपि पूर्णता परमप्रेमास्पदे पुरुषोत्तमे परमेण प्रेग्णेव निष्पय्यते। तस्माद्‌ भगवति जगदीश्वरेड्नन्यानुराग एवं भक्तिरिति निष्कष: | भक्तेमेंद्विवेचनम्‌ भक्तिस्तावद्द्विविधा, गौणी परा-मेदात्‌ । गौणी पुनर्द्धिधा--वैधी रागात्मिका च । वैधी अपि पुनः अ्रवणादिभेदेन नवधा, रागात्मिका च हास्यादिरिसमेदेन चतुदंशधा विभज्यते । तथा च वैधी-रागात्मिका-परामेदाद्‌ भवति भक्तिस्त्रविधा। पूष बेधी ततो रागात्मिका




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now