शिवराज - विजय भाग - 3 | Shivraj - Vijay Bhag - 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shivraj - Vijay Bhag - 3  by रामजी पाण्डेय - Ramji Pandey

लेखक के बारे में अधिक जानकारी :

No Information available about रामजी पाण्डेय - Ramji Pandey

Add Infomation AboutRamji Pandey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
॥ श्नी॥ निर्माणहेतु: “गद्य कवीना निकेप चदन्ति” इलोक एकस्याप्यशस्य चमत्कार-विशेषाधायकत्वे सर्वोषपि इलोक प्रशस्पते, न च गये तथा सुलभ सौष्ठवम्‌ । गद्ये तु सर्वाज्जीण- सौत्दर्यमुपलश्येत्त चेतू, तदेव तत प्रशसा-भाजन भवेद्‌ भव्याताम्‌ । पद्ये छन्द पारवश्यात्‌ स्वच्छन्द-पद-प्रयोगो ने भव- तीत्यनिच्छताएपि कविता-प्रसद्ध-प्राप्त: स्वाभाविक स्वल्पर्मपि वचनीय ववचिद्‌ विस्तायते, ववचिद्‌ वह्वपि नियताक्षरे सक्षिप्य क्षोद्िप्ठ विधीयते, क्वचिच्च हित्र-स्वाभाविक-पद-पयोग-समापनीयात्यपि पारस्परिकालाप-ससक्त-प्राप्त-वाक्यानि जटिलीक्रियन्ते । गये तु यदि किमपि तादुशमस्वाभाविक स्थातू, ततू कवेरेव निर्वक्ति महंदवद्यमु--इत्यादिकारण पद्चापेक्षया गद्यमेव महामान्य भवत्ति, भवति च दुष्करमपि गद्यकाव्यमेव ! अत एवं शुद्ध-पद्यात्मकेषु बहुपु महाकाव्येष्वपि खण्डकाव्येप्दपि च्‌ प्राप्येष्यपि गध्पदात्य-- केपु चम्पू-ताटकादिपु चानेकेपूपलभ्यमानेष्वपि, शुद्ध-गध-काव्यानि तथा नासाइन्ते । अस्माक महासात्या धन्या सुबस्धु-बाण- दण्डितों महाकवयों ये वासवदत्ता-कादम्बरी-दशकुमा रचरिताति सुधामधुराणि सदा संदनुभव्यानि गद्यकाव्यानि विरचय्य भारत- वर्ष सवहु-प्रमोद-वर्ष व्यधिषत, येपा चोक्ति-पर्य्यालोचन--प्राप्त-- पयाप्तब्युलत्तयोअसब्भूघारछात्रा अद्यापि वतेन्ते, वरतिष्यन्ते च चिराय | पूर्वे्नद्वार-हरिव्चच्द्र-प्भृतिभिरेतर्महाकविशिश्न प्रचारि-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now