स्मृति सन्दर्भ | Smirti Sandarbh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Smirti Sandarbh by मनसुखराय मोर - Mansukhrai Mor

लेखक के बारे में अधिक जानकारी :

No Information available about मनसुखराय मोर - Mansukhrai Mor

Add Infomation AboutMansukhrai Mor

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रायश्चित्तप्रकरणम्‌ 1 चतुर्थेष्दनि शुध्येत घेनोद क्षिणया तथा । गन्धघारणत: पुष्पधारणान्छिरसा सकृत्‌ सद्यः शूद्र्वसाप्नोति दस्य शुद्धिरियं स्ववा ! समुद्रगानदीस्नानद्शके जप एव च। पद्सदुस्ध' च गायत््या: मैप्िकी छात्र दक्षिणा। भुक्तिकाले वर्णिनां स्थादय धर्म (: ) पितुर्ग दे ॥ छल्ाटहदूवाहु मूलस्थानेइल्पेनेव केवलम्‌ । स्वाचन्दनेनानुल्स्िस्‍्तद्त्तेमेव नान्यथा। माता पिता वा पुत्रैकवात्सल्येन मदेष्वप्ति | द्विरण्यरन्ररजतभूपणालंकृति यदि ॥ कुर्याता तस्प दोषों न तद॒स्ते च पुनल्यमेत। पिठमाठृकृत यत्तदर्णिनामधिकोत्सवे स्वर्णालंशरण रन्नरजतादिक्षत वथा । श्रेयस्कारकमित्येव प्रवदन्ति मनीपिणः ॥ सुग-धपुष्पाज्ननतः सद्यः पतति तत्क्षणात्‌ | स्वधृतात्कामकारेण वर्णी त्वादर्शनार्दा आदर्शसेक्षणादस्य चित्त शाम विनिश्चितम्‌ । ज्रिपा(साद्ख्रकगायत्री ल॒पं एव न चापरम्‌ ॥ शरीरोदतेनास्खच: वर्णी स्वात्किल्बिपी क्षणात्‌ । तद्दोपपरिद्याराय गायश्यटसइखस्कम्‌ नदीश्नानाव्परं शुद्धः जपेत्सूयमुखस्थितः | दन्‍्तधावनतस्त्वेव॑ सहस्काष्मुखेन 'चेत्‌ ॥ गुरद्रोदमधाप्नोति दुश्ध्मो च भवेदपि | तत्य चित्तमरिदं द्वोय॑ अद्वाकूचे विधानत: ॥| एकरात्रोपवासश्र आक्षणत्रयभोजनम्‌ । वेदे श्रम विनान्यत्र करोति यदि घाडवः ॥ सद्यः शूद््वमाप्नोति विप्रस्वेन व द्वीयते । परिद्वारखु तस्थाथ येन कैनाप्युपायतः ॥ शाखामात्रं साधयेद्वा शिर्ष्ट बामास्तु तावता। नप्टं उयत्तु विप्रत्वं विरोदत्यपि तायर एपनीतो अक्षचारी येद्ध्यागप्रपूरकम्‌ ) कुर्यासके श्रम तेन बैणस्वं भ्रतिपच्ते ॥। काव्याऊापादि पठनात्‌ सन्ध्यात्यागैकपूर्व॑तः। यवनत्वमवाप्नोवि काट्सूतर च गच्छ। साट्यार्कारभरतज्योतिश्शिल्पिरसादितः 4 बर्णी च्युतत्तु मुण्डित्वं रजकत्व॑ व विन्द॒ति ॥ पुराणश्तृतिसूमा)वरार्थक्ञानयत्नेन फेवडम्‌ । छेख्यल्वगणकल्वाभ्यां धूतत्व॑ प्रतिएयते सप्मादृद्चिजों जातमात्रः कृतोपनपनस्ठतः। झृतवेदारम्भणोडर्य भावण्या तु गुरोमुखा स्वाध्यायोडष्येतव्यः ध्यादिति वेदतुशासनम्‌ काण्डोपाकरणे चापि काण्डानां थ समापने 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now