पद्मपुराणम | Padpuranam

Padpuranam by मनसुखराय मोर - Mansukhrai Mor

लेखक के बारे में अधिक जानकारी :

No Information available about मनसुखराय मोर - Mansukhrai Mor

Add Infomation AboutMansukhrai Mor

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ६ ) १०८ वशिष्ठद्वाराऽशोकषुन्दरीतपोवर्णनम्‌ १०६ हृण्डष्याशोकसुन्दरीपाश्वंगमनम्‌ विद्धरकिन्नरेण नहूुषतिषये प्रकाशनम्‌ ११० नहुषस्य हुण्डवधाथं युद्धाय गमनम्‌ १११ युद्धोयताय नहुषाय देवश्ीभिर्मानप्रदानम्‌ ११२ अशोकसुन्द्यां नहुषं दृषा प्रेमाङ्कुख्ता ११३ रम्भाया प्रश्चकृरणम्‌ रम्भाऽशोकसुन्दया नहूषकृते वारत्ताङापः ११४ दृण्डदृतस्य नहुपेण वार्ताखपः ११४ युद्रोद्यतयोहु ण्डनहुषयो: संछापः परस्पर हुण्डनहुषयो यु द्ववर्णनमू ११६ अशोकसुन्दर्या मेनकया सह नहुषदर्शनम्‌ ११७ नहूषपित्रोः पुत्रदर्शनेन जन्मसाफल्यम्‌ ११८ हृण्डपुत्र विहृण्डस्य तपस्याकरणम्‌ ११६ कामोद्‌ाकथानकवर्णनम्‌ नारदस्य विहुण्डम्प्रतिप्रश्चकरणम्‌ १२० नार ददा कामोदाये स्वप्नविचारवर्णनम्‌ शरी रात्मतत््वानांवर्णनमू १२९१ कामोदायाः नारदेन शोकोत्पादनम्‌ दुःखाश्रुविन्दुभ्यो निगन्धपुष्पोत्पत्तिः १२९ कुल्लछद्वारा विद्याघरवंशवर्णनम्‌ १९३ सिद्धाजज्ञानप्रापिवृत्तान्तकथनमू शुकयो निप्रा प्तिकारणवर्णनमू १२४ प्रधोयंज्ञाथ राजाज्ञाम्बिघाय तपसे प्रस्थानम्‌ ३५६ ३५८ ३९१ ३९२ ३६४ २६५ ३९६ ३६७ ३६६ ३७१ ३७३ ३७४ ३७६ ३७८ ३८१ ३८३ ३८४ २८५ २८७ २८६ २६१ ३६४ ३६५ २६




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now