प्रमाण मीमांसा | Pramana Mimamsa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pramana Mimamsa by हेमचन्द्र जी महाराज - Hemachandra Ji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य श्री हेमचन्द्र - Aacharya Shri Hemchandra

Add Infomation AboutAacharya Shri Hemchandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भमिका &. गीवाणवाणीनिबद्धेषु दाशनिकग्रम्थेषु जैनाचार्यश्रीहेमचन्द्रविरचिता. प्रमाणमीमांसा आहंतसम्पदाये प्रामाणिकतया परां प्रसिद्धिमुपगता वरीवर्त्ति | यर्मिन्‌ू खल्वनेहसि प्रमाण- मीमांसाया: प्रादुभोवः समजनि, तदानीम्तनेषु दाशनिकेशु निबन्धकतृषु प्रायेण सर्वेष्चेव वेरोधिसम्पदायान्तरेस्यः स्वृसम्प्रदायस्य समुस्कर्षविशेषसंस्थापनाओ समुचितो5नुचितो वा सुमहान्‌ प्रयासों गतानुगतिकृतया परां किल काष्टामधिगतः समहश्यत । तदेतत्तत्त् सुविदित- मेवास्ति भारतीयेतिहाससतत्त्वविदां सर्वेषां प्रेक्षावताम । जैनाचार्यकुरुप्रकाण्डस्य श्रीमती हेम- चर्द्वत्यापि अस्यां प्रमाणमीमांसायां स्वसम्प्रदायसमुत्कपव्यवस्थापनाय सम्प्रदायान्तरसिद्धान्त- लण्डनाथ व समुपलभ्यमान: प्रयत्नो विशुद्धदाशैनिकदष्ट्या रमणीयों भवतु मा वा इति न तत्र ममास्ति किश्चिद्‌ विशेषतों वक्तत्यम्‌। यद्यपि तदानीन्तनैरविभिन्नसम्पदायाचार्यप्रवरे: खत्रतम्परदायसिद्धान्तसंस्थापनाय समनुसतेय पद्धतिर्दार्शिनिकतक्तवानां दार्ल्य॑ वैश्य वा सम्पा- दयितु प्रति न वेति मीमांसाया नायमवसरः, तथापि अनया पद्धत्या प्रवरमनैः प्राचीनैश्तत्तत्‌- सम्प्रदायाचार्यभीरतीयेषु वानाघर्म्मसम्पदायेषु परस्पर द्वेषेष्योक लद्टा दिखूपविषवृक्ष स्याभिमाना- दीनि मूछानि न इल्थीकृतानि श्रत्युत परिपोषितानीति सझलूघम्म सम्प्दायमहामानवसमाजमहा- पसादमित्तित्थानीयानां मैत्रीकरुणामुदितोपैक्षाणां चित्तपरिकर्मणां शैथिह्यस्थ भारतीयजनता- संघक्षक्तिप्रध्ंघकरः प्म्प्रसार: समजनि | तथाहि-अस्यामेव प्रमाणमीमांसायां सर्वज्ञसिद्धिप्रसब्ेन यदुपन्यस्‍्तं, जैनाचार्येण श्रीहेम- चन्द्रेण, तदुदाहृत्य मदीयवक्तव्यस्याशयः प्रकटीक्रियते । #४अथ-..... “जानमप्रतिष यस्‍्य वैराग्य च जगलतेः । ऐइवय्ये चेव धर्म्मश्व सहसिद्ध चतुष्टयम ॥” इति बचनात्‌ सर्वश्त्वमीशरादीनामस्तु, मानुषत्य तु कस्यचिद्‌ विद्याचरणवतो एपि तद- सम्भावनीयम्‌ , यत्कुमारिल:--- “अथा5पि वेददेहल्वाद अक्षविष्णुमहेख्वराः । काम भवन्तु सर्वज्ञा: सार्वक्य मानुषस्य किस ॥”? इति; आः | सर्वज्ञापणापपातकिन ! दुवेदवादिन ! मानुपत्वनिन्दार्थवादापदेशेन देवाधि- देवानविक्षिपसि ! ये हि जन्मान्तराजिंतोजिंतपुण्यप्रागभारा: सुरभवभवमनुपं सुखमनुभूय दुःख- पडुमममखिलूं जीवलोकमुद्दिधीषदों नरकेष्वपि क्षणं क्षितसुखासिकासृतबृष्टयो मनुष्यछोकमवतेरु: जन्मसमयस्मकारूचलितासनसकल्युरेन्द्रवृन्दविहित जन्मोत्सवा:. किज्वरायमाणसुरसमूदाह महमि- कारठ्धसेवाविधय: स्वयमुपनतामतिप्राज्यसाम्राज्यश्रियं तृणबद्वधूय.. समतृणमणिशचुमित्रद्व- त्तयो निजप्रभावष्रशमितेतिमरकादिजगदुपद्ववा: शुह्नध्यानानलनिर्देःधधातिकर्माण आविर्भूत- निखिलमावा मावस्वभागावमासिकेवलबलदलितिसक लजी वछो कमोह प्रसरा: सुरासुरविनिम्मितां समव- सरणसुवमधिष्ठाय स्वस्वभाषापरिणामितीमिवार्मिः प्रवर्तितधर्मतीर्थाश्रतुस्त्रिंशदृतिशयमर्यी तीर्थ




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now