योगशास्त्रम् | Yog Shastram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Youg Shastram  by आचार्य श्री हेमचन्द्र - Aacharya Shri Hemchandra

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य श्री हेमचन्द्र - Aacharya Shri Hemchandra

Add Infomation AboutAacharya Shri Hemchandra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथेस: प्रकाश: । ই अश्येदु: कब्टिकाहेतो: कौशिके बहिरोबुषि। अभाडजषुर्मकचचु राजस्था: शेतस्वया एत्य तदमम्‌ ॥ २ ॥ अथ व्यावत्तमानस्थ गोपास्तस्य ग्धवोविदन्‌ । पश्स पश्य वन कञिद्व्यते भज्यते तव ॥ ३ ॥ जाव्वच्यमान: क्रोपेन हविधेव हुताशनः | भअङण्ठधारसुद्यम्य कुठारं सोऽभ्यधावत ॥४।॥ राजपुल्ास्ततो नशु: श्येनादिव शकुन्तय: । खसवलितला च पपातायं यमवज्ञा इवावटे ॥ ५ ४ पतत: पतितस्तस्य सच्मुख: परश: शितः । शिरो दिधाक्षतं तेन हो विपाकः कुकमणाम्‌ ॥ ९ ॥ स विपदय बनेऽत्रेव चण्डोऽहिर्दभ्विषोऽभवत्‌ । क्रोधस्तोत्रागुबन्धो हि सह याति भवान्तरे ॥ ७ ॥ अवश्यं चेष बोधाह इति तुया जगहुरुः । भाकपोडमगणयबुलुनेव पथा ययौ ॥ ८ ॥ अभवत्पदसश्चारसुखमोभूलवालुकम्‌ । उदपानावहत्कुस्थं शुष्क जज रपादपम्‌ ॥ ८ ॥ जीक्षपत्त चयास्तीर्स कोर्स वल्योकपवन्वते: । स्लोभूतोटज जोशारण्य॑ न्यविशत प्रभु! ॥ १० ॥ तत्र चाथ जगवाधो यच्षस्ण्डध पिकान्तरे । तख्यीं प्रतिसया नासाप्रान्तवियान्तलोचन: ॥ ११ ॥ ततो हृ्टिविषः समैः सदर भ्रमितुं बदिः। दिलानिरसरस्निद्भा कालरातिसुष्ठादिव ५ १२ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now