चन्द्रकला-विध्योतिनिसहिता | Chandrakala (vidhotineesahita)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Chandrakala (vidhotineesahita) by प्रसिद्ध नारायण सिंह - Prasidh Narayan Singh

लेखक के बारे में अधिक जानकारी :

No Information available about प्रसिद्ध नारायण सिंह - Prasidh Narayan Singh

Add Infomation AboutPrasidh Narayan Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
कादम्बरी-- [ क््मासुपै- ्डण कविवंशवर्णनस्‌ ल्‍ बथुत्र बात्यायनबंशसम्भवों द्विजों जगद्गीतगुणोध्यणी: सत्ताम्‌। अनेय्गुमाधितपादपछ्ुजः छुवेरनामांश इब स्वयम्भुवः ॥ १० ॥ इस अस्य श्रुतिशान्तकल्मपे सदा पुरोडाशपबित्रिताधरे। सरस्थनी सोमकपावितोदर समस्वशाह्मस्मृत्तिवन्धुरे मुखे ॥ ११ ॥ ६] 1 ल्‍ / 5 «५ ढ ५५ जगु्मदेधभ्यरतसमस्तवाद्ययथः ससारिकेः पश्चरवत्तिसिः शुकेः | जज निगृद्यमाणा बटवः पदे पद यजूंपि सामानि च यस्य शह्डिता:॥ १२॥ बी. अन्‍न जरिमजलाथ 3 बडी नह. अंडा, 4 पं फिम्मानन्कबनप कक... हर्थ॑ कथां स्तुस्वा कीर्ध्यनुवृत््यर्थ स्वकुटजान्निद्दिशति--वरभूवेत्यादिना। वत्सस्यापत्यं पुमान याम्यः सः अयने कुलछप्रवत्तेजत्थेन जाश्षयः यस्य स तथोक्तो यो च॑शः कुल तन्न सम्भवः ससुत्पक्ष), वत्स- - यंर्नीय उत्यर्थः । जगति संसारे गीता जनेंः गानविपयीक्ृृताः गुणा: दयादाक्षिण्यादयों यस्य सः तथोक्त:, * सता सलनानाम्‌ क्षम्रणीः अग्रेसरः तन्मध्ये उत्तम इत्यर्थ:। अनेकेः जधिके गुप्तेः गुपनामा छ्वितेः वेश्ये:, गहुलम--'दर्मान्तं ब्राग्मणस्योक्त वर्सान्त ज्षन्नियस्थ तु । गुप्तदासात्मक नास प्रशस्त वेश्यशूदयोः 17 यद्ां सुप्तें. ईशावीयपत्नपष्टशातकमध्यवर्तिप्राचीनराजवंशिमि रित्यर्थ'। अचखिते पूजिते पादपझूजे ' घरणफ्मल्युगछे यस्य सः। तथा स्वयंभुवः प्रजापतेः अंशः अंशावतार इव अतिवेदिकत्वादित्याशय॥, सुवेरनामा कुब्रेरामिधेयः द्विजों विप्रो चभूव भासीत्‌ 'दुन्तविप्राण्डजा द्विजा:” इत्यमरः। अन्नोत्क्ृएटट्विजत्व- शोसनाय द्विजपदो पादानम, हस्तिमात्रस्य दुन्तवस्वे5पि उत्क्ृष्टदन्ते दन्तीतिपद्स्य यथा ग्रयोगस्तद्ठ दिव टृद्ट भावाभिमानिनी द्रव्योस््रेज्ञा, सा च स्वयम्भुवोज्श इच इत्यनेन वाच्या ॥ १० ॥ उयातेति। शुतिमिः बेदे: सदध्ययन रित्यथ:। 'श्रुतिस्तु वेद आज्नाय/ इत्यमरः शान्त विलीन॑ कश्मप . पाप यस्य तस्मिन्‌, नित्यवेदाध्ययनेन चाचनिकपापरहित इत्यर्थः। पुरोडाशेन अप्निहोन्नादी देवेभ्यो हुत- दरिस्घरिष्टन दृविश 'पुरोडाशो दविभेदे हुतशेपे च कीत्तितः' इति विश्व, पविश्रितो सक्षणसमये संवन्धेन ' प्रायनीकृती धधरो थोष्ठी यस्य तस्मिस्तथोक्ते। सोमेन सोमयागे सोमनामकछतारसपानेन कपायित॑ पुष्टम उदरस क्षम्यन्तरं यस्य तस्मिन्‌ तथोक्ते। तथा समस्तानि सकलानि यानि शास््राणि व्यासादि- रचितनदासूत्रादीनि स्छृतयश्व मन्‍्वादिरखितनिवन्धाः ते! तदृष्ययनेः बन्धुरं मनोहरं॑ तस्मिस्तथोक्ते। यसप फुबेरहिजस्य मुखे वददने सरम्वत्ती चाग्देवी सदा सर्चस्मिन्‌ काले उवास बास॑ करोतिस्म | अनेना- स्य माततानः प्रसईं वेदाध्ययनशी रुत्व॑ नित्या भझिद्दोन्नादिकर्मा नुष्ठापकर्त्त समग्रशासज्ञातृत्वन्न स्पष्टी कृतम्‌ । ज रिति। यस्थ कुबेरद्िजस्य गृद्दे भवने बटवः दात्नभूता ब्रह्मचारिणों ब्राह्मणशिद्वाव), अभ्यस्तं बहुधा श्रयणामिद्धाग्रवर्ति समस्त सम्पूर्ण वाद्य चनुर्दशविद्यात्मक शार्स येस्तेः तथोक्तेः, पश्षरवर्सिमिः छोद्शलाकानिमितपरिृद्दे विद्यमान, सारिकामि. सदेति ससारिकेः शुकेः कीरफज्षिभिः पदे पढे श्रतिः दाम्यासे निशृदमागाः भवन्निरशुद्मस्यस्थते अन्रेव भवितव्यम! इत्य॑ निर्मत्स्थमानाः, लत एव दाफ्विताः यथथशुद्धं स्थातदा पुनरपि सम दोपप्राफ़ट्थ नूने श॒ुकाः करिष्यन्तीतिभययुत्ाः सन्‍्तः, यजूपि बजुदेदान्‌ सामानि सामवेदांश्व जगुः अपठन्‌ । तिरयस्योनीनां शुकानामपि समस्तविद्यापारद्गतत्वमिति दर्शनादद्भुतमेतन्माहात्ग्यमिति च्योतितम्‌ । इह तथाविधशुकेः ताइक्पराभवासस्बन्धेडपि तत्सस्वन्धप्रति- पादनादविद्ययोबत्यरद्धारः ॥ १२ ॥ न आओ पड ही >टोप>म न 3९.>ब०+ जे न परी५तीपपाकअफ 3 डा आक जज ह४ ७४+त3>3तअ>ट मेज 5 ६४%५७० >3८५ ०९०९०)७३५०५ ४७००६. ०.०... अपने गो से मसार में विर्यात्, सब्वनों में सर्वश्रेष्ठ, अनेक गुप्ततशी राजाओं से 'पूजित चरणकमलोंवाले: | तथा मचा के <ध दे; समान तैगस्वी कुबेर नाम के एक आउ्यण वात्स्यायन वंण् में उत्पन्न हुए थे ॥ १०॥ | निरन्‍ार वैद-घाठ से निष्कठप, यण के हपिष्यान्नमक्षण से पत्रित्र, अन्तर भाग में सोमपान से कमैले तथा ! सास र शारों थार स्पृतियों से सुशोमित, उसके सुस्त में भगवती सरस्वनी सदैव निवास करती थीं॥ ११५॥ -॥ जिसने घर भेनाओं के साथ पॉजरों में पले हुए ( निरन्तर शाख-चर्चा सुनते मनाते) सभी श्वार्त्रो | 3 यह सुर्मा दारा पदन्‍पद पर येके जाने के भय से सशकित बढ़ ( अत्मचारी चालक ) यजुः और सामवेद क ह | गिग्लिर पाठ दिया छरने दे ॥ १२ ॥ न १ धर हक $ जीत ीलऊ+5ल्‍.55531:::55 5: हे कै ?ं अन्त ध]। ! हु 1 ७ ३)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now