मूलशुद्धि प्रकरण | Moolshuddhi Prakaran

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Moolshuddhi Prakaran  by मोहनलाल - Mohanlal

लेखक के बारे में अधिक जानकारी :

No Information available about मोहनलाल - Mohanlal

Add Infomation AboutMohanlal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ले « :-.. - सम्यकत्वशुद्धिवणेनम्‌ औरत हट, फे छः “ :छोगाण तित्थे्ु सिंणाण दाणं, पिंडप्पयाणं हुणणं तब॑ च । _: “संकंति-सोमग्गहणाइएसुं, पभूयलोगाण पवाहकिच्य ॥ ६॥ परतीर्थिकानां वनदर्नांदि न कब्पत इति सम्बन्ध।। 'न कर्पते! न युज्यते, 'से! तस्त्र प्रतिपन्नदरनस्य, _+ परे-आत्मव्य॒तिरिक्तास्तीथिका:-दर्शनिनः, परे च ते तीर्थिकाश्व परतीरथिकास्तेषाम्‌। 'तबैव” तेनैव प्रकारेण, तेषां . « परतीर्थिकानाम्‌ ,'चिय'त्ति अवधारणार्थस्तेन तेषामेव परतीर्थिकानां या देवताः--शास्तृरूपाता(स्ता)सां 'परिग्रहे -. खीकारे.। 'तेषां च! तेषामेत्र चैल्मानां जिनविम्नानां तत्परिगृहीतजिनायतनानामिल्नर्थ: | प्रभावना-प्रशंसादिमि : बन्दनं-ग्रणांमादिमिः, पूजनं-्पुष्पादिभि।, आदिशब्दादू विनय-वेयादृत्त्य-ल्लात्रयात्रादिकमपि गृह्मते | उक्ते च-- ».... नो से कप्पह अजप्पण्िई अन्नउत्थिए वा, अन्नतित्थियदेवयाणि वा, अन्नउत्थियपरिग्गहि -. याणि चेहयाणि वा, वंदित्तए वा नमंसेत्तए वा, पुव्त्रि अगारत्तएणं आलवित्तण वा संलवित्तए वा, ... तैसि असर्ण वा पा वा खाइसं वा साइमे वा दाउं वा अणशुष्पयाउ वा, तेसि गंधमछाई पेसिए वा। . -इति ( आवश्यकसत्रस्थप्रत्यास्यानाध्यने, पत्र ८११ तमम्‌) ॥ ५॥ हर तंथैतद्पि न कल्पत इति योगः । “वोकानां! मिथ्यादष्टिजनानां 'तीर्थेपु' बाराणसी-गयाप्रमृतिषु . “ गलेति शेष: 'ल्लानम! अज्नग्रक्षाठनम्‌, दाने! वितरणम्‌, 'पिण्डप्रदान? पितृनिमित्तकल्पितोदनपिण्डस्य ',. : नीरादिग्रक्षेपणम्‌, 'हवनम? अम्मांबाहुतिक्षेपरूपम्‌, 'तपः तीर्थोपवासादिकम्‌, “चः? समुचये । ख्ानादीनि तु -.. डमरुकमध्यग्रन्थिन्यायादू उभयत्र सम्बध्यन्ते। अतः सड्जभान्ति-सोमग्रहणादिष्वप्यायोज्यन्ते । सद्भान्तौ-रवे राश्य- -. “न्त्रंसक्षमणे, सोमग्रहणे-चन्द्रविमानस्थ राहविमानान्तरणे, आदिशव्दात्‌ सूयग्रहणामावास्था-ब्यतीपाताद- * योज्वबोद्व्यां; । किमिद्दों न कल्पते ? यतः 'प्रभूतलोकानां! बहुजनानां प्रवाहकृ्य॑ गड्रिकाग्रवाहवद _«. श्षज्ञानविजुम्मितमेतदिति शेषः :...ः जहा कोई बंभणो पोक्खरं गओ। सो य तिपुक्खरे न्हाणत्य ओयरिउकामो हृत्यड्वियतंबभायण :... एगत्य ठवित्ता साहिण्णाणनिमित्त उबरि वालुगाए उक्कुरुड काउं पुक्खरे पह़ट्ठो | इओ य जत्तागयाणेगलोगेहिं /..चिंतिय “जहेस छंबचोडवंभणो बिउसो वेयवी बहुजाणगो एवं करेइ तहा नज्जश एवं कज्ममाणं महापल होह। “. तओ., सयललोगो वाहुयाए उक्कडड काऊं न्हाणत्य॑ ओयरइ । सो य बंभणो न्हाउत्तिण्णो जाव ते तंबमा- _. यणोक्ुरुड: पछोएड ताव. कयाणि कज्जमागाणि य अणेगाणि उक्कुछुडाणि पिच्छ॥ | तओ त॑ निर्वेकुरुडमजाण- _ माणों विमणदुम्भणो जाओ | ताहे मित्तेण भणिओ मित्त! तुम॑ गिहाओ धम्मत्थी आगओ इह ृतित्थे - न्हाउत्तिण्णो सहसा कि संपइ दुम्मणो जाओ? # तओ तेण भणियं- - - गतानुंगतिको लोको न लोकः पारमार्थिकः पश्य लोकस मूखेत्व॑ हारिते ताम्रभाजनम्‌ ॥ १४ ईंदशो लोकास्थ प्रवाह इति वृत्तद्ययार्थ: || ५-६ ॥ | साम्परतं सम्यंग्दशनस्थैव भूषणादीन्यमिधातुकाम उत्क्षेपं इत्तेनोक्‍्तवान:- .. पंचेव सम्मत्तविभूसणाईं, हव॑ति पंचेब य दूसणाईं । - लिंगाईं पंच च(च्र)3 सदृहाण, छच्छिडिया छच्च हँवति ठाणा ॥ ७ ॥ 1 09 लोयाण। - 2 सु य ण्द्याण दाण 1 3 09 कादीनां । 4 4 ४ नादि कल्पत । 5 «४ देवता । 6 879 विस्था तत्प१: 709. अन्नडत्थियदेवयाणि वा छन्नतित्यियपरिग्गहियाणि वा भरिदंतचेहयाणि, चेदि?। हे (3 4 $-चान्द्र९०। 90 7 पोछर । 10 0 9 फू सतइ । 11 & ४ णि क्षेगराणि य उक्तुः 112 07 निज्ञक्कर? | '- 18079 छोकप्रवाह । 14 0 9 भंवंति] . .. .




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now