ओम वाल्मीकीय रामायणम् अयोध्या काण्डम् | Om Valmikiy Ramayana Ayodhyay kandam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Om Valmikiy Ramayana Ayodhyay kandam  by पण्डित रामलभाया - Pandit Ramlabhaya

लेखक के बारे में अधिक जानकारी :

No Information available about पण्डित रामलभाया - Pandit Ramlabhaya

Add Infomation AboutPandit Ramlabhaya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
98800, .._ [द्िलीयः स्ेः] कदाचिद्धरतः भरीमान्‌ वृद्ध मातामई नृपम््‌ । अभिवाद्य महात्मानामदं वचनमत्रवीत्‌ ॥ १ ॥ आचायोननुगच्छेय॑ भवतो5्लुमते प्रभो। लेख्यसंथानशब्दज्ञात्रीतिशास्राथेपारगान्‌ ।। २॥ [विविधासुं च॑ विद्यासु सुनिष्ठानें ब्राक्षणीनपरि ।]* हस्त्यश्वरथयानेषु तथेव परिनिष्ठितान ॥ ३ ॥ गन्धवेविद्याकुशलाभझानाशिल्पविदस्तथा | नरान्विनीतार्य इद्धार्न वे वेत्तमिच्छामि तत्नतः ॥ ४॥ ब्राद्मणान्वेदविदुषो इृद्धानू परमपूजितान । व्यादिष्टान पुरुषांस्तत्रे सबेविद्याविशारदार्ँ ॥ ५ ॥ १ खे--भयतां प्रीतये। रा-भवताडुमते । २ पूं, प--०शाख्त्र- स्यपा० । दी-- ०शास््रानुपा० । रा-०शब्देच ज्योतिः शाख्स्यपा० । ३ पू--विविधायुध- । ४ चं--निष्णातान० | दी--शिल्पजातिषु चाप- रान्‌ | पे--शिल्पिजातिषु चापरान्‌ । ५ के-नास्ति । पे-केनजिद न्येन उत्तरपाश्थ लिखितम्‌ । 'राजविद्यान्वितान्युद्धास्ते (नये) छामि तत्वतः ।' इत्यप्यप्रे लिखित वर्तते | ६ च॑, गशु, पू, रा-बिनी- तान हस्तिदिक्षासु हयपृष्ठ तथव च। दो--नास्लि। ७ से, गु, पू, रा-भगांधवोतु (गयु-भगांधर्यासु) ले विद्यासु शिस्पजातियु जाफ्शन (रा-पारगान्‌)। के-गांधर्च० । दी-नास्ति | ८ गु-राजाबिया- ग्वितान्‌ शुद्धान्‌ । पू-राजविद्यान्थितान्‌ वृद्धान्‌ । दो- ०चूद्धाक्मण द ५ पू“चक्तमि०। १० गु-प्राशान्‌ । ११ लें, शु, पूं, दी, रा-भवयते छामि शिक्षा मम नित्यदशाः (दी-नित्यतः) । के




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now