श्रुतबोध | Shrutbodh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shrutbodh by ब्रज रत्न भट्टाचार्येंण - Braj Ratn Bhattacharya

लेखक के बारे में अधिक जानकारी :

No Information available about ब्रज रत्न भट्टाचार्येंण - Braj Ratn Bhattacharya

Add Infomation AboutBraj Ratn Bhattacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२० श्रुववोध!श सटीकः । द्ुतविलसिबित छन्दः । अयि कृशोदरि ! यत्र चतुर्थर्क गुरु च सप्तमक दशर्म तथा ॥ विरतिगं च तथेव विचश्वणे दुतविलम्बितमित्युपदिव्यते ॥ ३० ॥ द्रतविछम्बितलक्षणमाह---अयि कृशोदरीति ॥ अयि इति कोमछालछापे। विचक्षणेः पण्डितेह्ुतविछम्बितमित्युप- दिश्यते । इति किम । हे ऋशोदरि ! यत्र चतुर्थक चेत्स- प्रमक तथा दुशम इसमान्यक्षराणि गुरूणि सन्ति । विरतिगं अन्य द्वादर्श शुरु स्यादिलर्थ: | कृशमुदरं यस्याः सा कशोद्री तत्संबुद्धों । तदुक्त रल्लाकरे-“द्वुतविरूम्बितमाह नभो भरों” ॥| ३० ॥ द्वुतविरछम्बितम्‌ू च० अ० १२, ग० न, भें, भ, र | अयि क्ृशोद्रि ! जिसमें चतुर्थ सप्तम तथा दशम ओर अन्त्यज ( बारहवों ) यह अक्षर गुरु ( दीघ ) हों, उसको पण्डि- तलोग द्रुतविछम्बित छन्‍्द्‌ कहतेहें ॥ ३० ॥ प्रमिताक्षराउन्दः । यदि तोटकस्य गुरु पश्चमर्क विहित॑ विलासिनि ! तदक्षरकम्‌ ॥ रससंख्यक गुरु न चेदबले ! प्रमिताक्षरेति कविभि! कथिता | ३१ ॥ प्रसिताक्षरालक्षणमाह---यदि तोटकस्येति ॥ हे अबले ! कविश्निः प्रमिताक्षरा इति कथिता | किम । हे




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now