लघु - सिद्धान्त - कौमुदी पूर्वार्धरूप भाग - 1 | Laghu - Siddhant - Kaumudi Purvardharup Bhag

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Laghu - Siddhant - Kaumudi Purvardharup Bhag by भीमसेन शास्त्री - Bhimsen Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about भीमसेन शास्त्री - Bhimsen Shastri

Add Infomation AboutBhimsen Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ८ ) संस्कृंतटीकामपि.. कं मस्वम्मूष्तुरासीत; तथापि स्वसाधारणानां हिन्वीं- मांपाभिज्ञानों च लाभस्तंथा म भवितुमंहेति, यथा हिन्दीटॉकय[--इति बिविच्य स हिन्दीटीकोमकॉर्चीत । संस्कृतटीकायां कदांचित्‌ प्रसेतुरज्ञान गुप्तीमवतिं; परमतन्र तथा मास्ति । अद्यत्ये हिम्दीटीकैब ज्ञानस्थ मिंकषोउरित। एतदसिप्रेत्यैव प्रस्षेत्रा हिन्दीटीकायामध्यवसितम्‌ । सा च बहुमूल्यापि तेन एतज्जिज्ञासुभ्यो ल्पमूल्येन स्वयं है।लि सोढ॑वाषि दीयेतें। इदानीमदसीय><पू्वार्शाइमुना प्रकाश्यते। उत्तराद्धे>< पुंन॑>प्रकोर्येत । ततश्च 'सिंद्धान्तकौमृंया:ः अपि ईहृश्येष टीका पाठकेभ्य: समप्येत । टीकाया आलोचना प्रंयोजनीयलों नापेज्षते ! हर्य स्तयं स्वपरिचायिका वरी- वत्ति | विदुषो लेखकस्यात्र महान्‌ परिश्रम>< प्रत्यक्ष एब। महती सुगमता, सुस्पष्टता, विशदता चात्र वज्त त्ति। शब्वामामुच्चारणानि कार्त्स््येन लिखितानि। सूत्रार्था: सम्यक्‌ प्रस्फोटिता: | शब्देषु ब्याक्रिया-्क्रिया वेशय्रेनाह्लनिता । शब्दान्तराणां सुंची अपि निर्दिष्टा; येंन अनुवादेषि महिष्ठो लाभ आशास्येत। विशिष्टबिषया अपि सम्यक्‌ सन्हृब्धा:; येन ज्ञानवद्धिस्तत्पिपासा च विशद॑ं जागयात्‌। शअहं लेखकमाशिषा युनज्मि यदू--यत्‌ सदुद्देश्यमभिसन्धाय तेनेदं प्रशयनं कृतम, तरय साफलय॑ तस्य भूयाद्‌ भूयात्‌ । भाद्र पद॑शुक्ला इति हृदा श्राशालान:-- २ बुधे सं० २००३ बै० दीनानांथशर्मा शास्त्री सारस्वत: । [विद्यावगीश:, विंधानिधिः, विद्याभूषण:, प्रिंसिपल स० घ० संस्कंतकांलेज मुल्नतान सिटी ] दिनननकममक >न्‍मन-न-- ५ सरााशकाक लमाथननाक




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now