श्री अभिधान राजेन्द्र कोश भाग 6 | Shri Abhidan Rajendra Kosh Bhag 6

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Abhidan Rajendra Kosh Bhag 6  by विजयराजेन्द्र सूरीश्वरजी - Vijayrajendra surishwarji

लेखक के बारे में अधिक जानकारी :

No Information available about विजयराजेन्द्र सूरीश्वरजी - Vijayrajendra surishwarji

Add Infomation AboutVijayrajendra surishwarji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ३ मउअ ज ____ अभिषधान बॉय । मउठयहियय जद याये न कुणइ, मिच्छदिट्टी तओं हु को अझो ! । यहेंइ य मिच्छुस, परस्स सक॑ जणेमाणों ॥ १॥ ” इत्यादियचन- प्रामाण्याद्‌। इतरस्य तु व्यवहारनयस्य सम्यकत्वे, सम्यकत्व- हेतुरप्यददच्छाशनप्रीत्यादि, कारणे कार्योपचारात्‌ | झरा० । तथा-- जे सम्म॑ ति पासहा, त॑ मोण ति पासहा, ज॑ मोर ति पासहा, त॑ सम्म॑ ति पासहा ॥ ( सम ति पासद्द इत्यादि ) सम्यागिति सम्यगज्ञानं, स- स्यक्त्व॑ वा तत्सहचरितम्‌ , अनयोः सह भावादेकग्रदरणे दविती- यभ्हरां न्याय्यं यदिदं सम्यगज्ञानं सम्यक्‍्त्व वेत्येतत्पश्यत तन मुनेभोवी मौन संयमालष्ठानमित्येतत्पश्यत; यच्च भौनमि- त्येतत्पश्यत तत्‌ सम्यण्शानं नेश्वयिकसस्यक्त्वं वा पश्यत, शानस्य विर्रतफलत्वात्‌ । सम्यक्त्वस्य चामिव्यक्षिकार- शत्वात्सस्यक्त्वक्षानचरणानामेकता-ध्यवसयेति भावारथेः । सर्वशेक्के प्रवचचने च। आचा० १ श्रु० ४ झअ० ३ उ०। मउठणचरय-मौनचरक-पुँ० । मौनं-मौनमर्तं तेन चरति मौ- नचरकः | स्था० ५ ठा० १ उ० । परिवाजकनेदे, औ० । मउठणपय-मौनपद्‌-न० । मुनीनामिद मौनम्‌ । तच्च तत्पद च मौनपदम्‌ | संयमे, सूत्र० १ श्रु० १३ अ० । भउणिंद-मौनीन्द्र-पुं० । वीतरागे, वीतरागप्रवचने च। न० | द्वा० ८ दा० | मउरसिंदपय-मौनीन्द्रपद्‌ू-न० । संयमे, सून्न० १ शु० २आ० २ उ०। सर्वश्मप्रणीते मार्गेच'। खज्र० १ श्ु० १३ अ०। मउय-मृदुक-जि० । कोमले, आचा० १ श्ु० ४ अ० ६ उ० | औ० । व्य०। भ० । रा०। आव० | उत्त० । जी० | भढुक मारदेवगुणोपेतमकर्कशम्‌ | जं० २चक्त० ॥ तं०। औ०। सदुने्रस्वरेण यद्वीयते तन्मृदुकम्‌। अज्ञ० । मधुरस्वरे गेय- भेदे च। स्था० ७ ठा०। “ कोमलर्य सुहफंसं, सोमाल॑ पेलवं भडये (१५६) ” पाइ०ना० ८८ गाथा | मउयत्तया-सृदुत्व-न० । “ त्वादेः खः ” ॥ ८।1२। १७२ ॥ इति प्राकृतसूजेण कत्वान्तात्तल्‌। भार्दवे, आ० २ पाद्‌। मउयफासणाम-सदुकस्पशनासनू-न० । नामकस्मभेदे, यहु- दयाज्जन्तुशरीरं हंसरुताउद्विन्मदु भवाते तन्स॒दुस्पशनाम । कम्में० १ कमें०। मउठयफासपरिणय-सदुकस्पशेपरिणत-ज्रि० । हंसरुताउदिव- त्स्पशपरिणतमेंदे, प्रशा० १ पद्‌। मउयरिमियपयसंचार-सदुकरिमितपद्सचार-न० | झड़ सद॒- ना स्वरेण युक्ल न निष्ठरेण तथा यत्र स्वराक्षरेतु घो- लनास्वराविशेषेधु संचरन्‌ रागे तीम्रता प्रतिभासते स पदसं- चारो रिमित उच्यते खद़रिभितः पदेशु गेयनिवद्धेय सेचारो यत्र ग्रेये तत्‌ झद॒रिभितपद्संचार्म । गेयसेदे, जी० ३ प्रति० ४ अधि० । स्था० | मउयहियय-प्रदुकहृदय-पुं० । कुएडलवरद्वीपस्थकुरडलपर्व- तस्थे स्वनामख्याते नागकुमारे: द्वी०। मउईदया-सद्दीका-ञ्री ० । स्दु-इंकन्‌ । द्वाक्षायाम्‌ , वाच०। अआचा० ९ श्षु० २ अ० «४ उ०। मउड-पुकुट-न० । पुं०। “उतो मुकुला5<दिष्वत्‌॥८११०७॥ इति प्राकृतसूजेणा55देरूकारस्यात्‌ । प्रा० १ पाद। किरी- टे,झा० १ ध० १ अ० । सूच्र० । प्रव० । औ० । मस्तकाउ5भ- रणविशेषे च। रा० । प्रश्त० । आ० म० | मुकुर्ट खुवर्णी55- द्मियशेखरक इति । ओ० | सूत्र० | विपा० । मुकुटाश्वत॒रस्राः शेखरविशेषाः, किरीटास्त एवं शिखरत्रययुक्का। ओ० । प्रज्चा० | जी० | कलप० । आ० घचू० | आ० म० | भ्र॒० । अ- |, शलिमुकुलिते उत्थिते बाहुदये च । अअञ्जलिमुकुलितं बाह- हयमुच्छित सुकुट उच्यते, ख च हस्तद्धयप्रमाणः । यदाह बृहद्भाष्यकृत-“मउडो उण दोरयणी--पमाणतो होइ हु मणेयब्वो । ” बृ० ४ उ०। ( ओडेलकोश-गशुजराती )“कबरी कुंतलहारो, धम्मिन्लो केसहत्थओ मडडो (६३ ) ” पाइ० ना० ४७ गाथा। किरीटे, “ मठली मउडो किरीठो य ” (२४५१ ) पाइ० ना० ११६ गाथा । मउडट्टाण-मुकुटस्थान-न० । मस्तकप्रदेशे च (स०३४ सम मउडदित्तसिर-झुकुटदीप्तशिरस्‌--पुं० । सुकुटेन दीसे शिरो य स्‍्य सः । तास्मिन्‌ , कहप० १ अधि० हे क्षण । मउडी-देशी--जूटे, दे० ना० ६ वरगे ११७ गाथा । मउडीकड-पुकुटी(मौली)कत-पुं० | अवद्धपरिधानकच्छे,स० ११५ सम० । उऊपा० । परिधानवासों5अलद्यं फटीप्देशेनाड बलम्बय॒ति, अग्ने पृष्ठे चोन्मुक्ककच्छो भवाति । दशा० ६ आ०। 6 ् मठण-मौन-नत० । सनेभावः । सुनि-अण्‌। “अडः पौरा55दौ . च”॥पाश१६२ ॥ इति प्राकृतसूत्रेणीकारस्य अउरादेशः । * आा० १ पाद। वाग्व्यापाररहित्ये, वाच० मौन वाक्संयमः । आ० सम०१ अ० ।आचा०व्य० प्रति० । आच० सूत्र० स्था० है जोक त्सग मलोत्संग, मैथुन स्नानभोजनम्‌ । सन्ध्यादि- पूजां च, प्रकुयोत्पश्च मौनवान.॥ १॥ ” घ० २ अधि०। झुनेरिद मौन, सुनभीयो वा मौनम्‌ | आचा० ९१ श्ु० ५ आ० ४ उ० | संयमे, आचा० १ श्रु० २ अ० ६उ० । सूत्न० । उत्त०। संयमालुष्ठाने, आचा० १ छु० ४ आ० ३ उ० । मौन- मशेपसावद्यालुष्टानवजनम्‌ | आचा० १ छु० ४ अ० हे ड० । “छुलमे वागलुघारं, मौनमेकेन्द्रियेप्वपि । पुलेष्वप्रतत्तिस्तु, योगनां मौनमुत्तमम्‌। ” अष्ट० श्८ अष्ट० । मुनीनामाचारे, उच्त० १७४ अ० | साधुचर्स्मे, उत्त० १४ आअ० । सम्यक्‍त्वे, घ० १ अधि० | पति० । मुनेः कसम मौनम्‌ । तच्च सस्यकचारि- चअमिति । उत्त० १५ अ० । ज॑ मोण ते सम्मं, ज॑ सम्म तमिह होह मोर ति। निच्छयओ इयरस्स उ, सम्मे सम्मत्तेऊ वि ॥६१॥ भन्यते जगतरि्त्रिकालावस्थामिति मुनिस्तपस्वी, तद्भावो मौनमविकल सुनिवृत्तमित्यथेः, यन्‍्मौन तत्‌ सस्यक्‌ सस्य- फ्त्व यत्‌ सम्यकक्‍त्वे तादिह भवाति मौनामति । उक्ध चा55चाराडे-- जे मोणण ति पासहा, ते सस्म ति पासहा, जे सम्मे दि पासहा, तं मोण ति पासद्ा | ” इत्पाद्‌ । नि- खयत- परमार्थन निमश्चयनयमतेनेव एतदेवमिति--“ जो




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now