ऋग्वेद | Rigveda

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Rigveda by रामचंद्र विनायक - Ramchandra Vinayak

लेखक के बारे में अधिक जानकारी :

No Information available about रामचंद्र विनायक - Ramchandra Vinayak

Add Infomation AboutRamchandra Vinayak

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अप्र० १ । अध्या० १ | व० २१] ऋग्वेद: [ म्ण्ड० १। अनु० ३ । सू० १ सख्ये त॑ इन्द्र वाजिनों मा भषेम दावसस्पत । त्वामभ्ि प्र णानुमा जेतारमपराजितम्‌ ॥ २॥ पर्वीरिन्द्रस्य रातयों न वि दस्यन्त्यूतय: । यठी वाजम्य गार्मतः स्तातृ्या मंहत मघम ॥ ३ ॥ पुरां भिन्दुयुवां कविरमिंतीजा अजायत | इन्ठों विश्वस्य क्मणा घता व्धी पुरूछुल: ॥ ४ ॥! त्व॑ं वलस्य गोमताध्पावरद्रिवों विल॑म्‌ । त्वों दवा अविभ्युषस्तुज्पमानास आविषु! ॥ ०, ॥! तवाहं झर रातिभि! प्रत्यांय सिन्धुमावर्दन्‌ । उपाति्टन्त गिवणों विदु्रे तस्यं कारवं: ॥ ६ ॥ मायाभिरिन्द सायिन त्व झुष्णमवातिर! | विदुप्र तस्य मधिरास्तेषां श्रवांस्युत्तिर ॥ ७ ॥ के सम्दये । ते | इंद्र । वाजिन । मां । भेम । झावस: । पते । तां । अभि । मर । नोनुमः । जतार । अप॑रा5जितें ॥ २ ॥ पूर्वी: | इद्रस्य । रातयः । न । वि । टस्यंति । उतयः । यदिं । बाजंस्य । गोड्मंत! । स्तोतृ5र््य । मंहते । मघ॑ ॥ डे ॥ पुरां। सिंदु: । युर्वा | कवि! । अर्पितडओजा । अजायत | इंद्र: । विश्स्य । कण: । घता । बच्ची । पुरुदस्तुत: ॥ ४ ॥ स्व । बलस्य । गोध्मतः । अप । अब । अर: । बिलें । त्वाँ । देवा: । अविभ्युपः ! तुज्यमोनास! । आविषुः ॥ ५ ॥ तर । अहं । शुर | रातिमिंः । प्रतिं । आयं । सिंधु । आध्वर्दन । उप । अतिष्रंत । गिवण: | व्िदु । ने । तस्यं । कारवः ॥ 5 ॥ मायारथि! । इंद्र । मायिने | त्व । शुष्ण । अब । अ- तिरः । बिदुः । ते ! तस्यं । मेघिराः । तषां। श्रबोखि। उत्‌ । तिर ॥७॥। इंद्र । इंसान । रद




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now