श्रुतिबोध | Shruti Bodh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shruti Bodh  by रामचंद्र विनायक - Ramchandra Vinayak

लेखक के बारे में अधिक जानकारी :

No Information available about रामचंद्र विनायक - Ramchandra Vinayak

Add Infomation AboutRamchandra Vinayak

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० अष्ट० १। अध्या० १। ० ८.२ 1] ऋग्वेदः [ मण्ड० १} अनु २।्‌०५ डत न॑ः सु भर्गो अरिवोथियुदेस्म कुष्टय॑ः । स्यामेदिन्द्रस्य श्ंणि ॥ ६॥ एमाधमादावें जर यज्ञधिथं नुमार्दैनम्‌ । पलयन्भन्दयत्संस्वम्‌ ॥ ७ ॥ अस्य पीत्वा शतक्रतो घनो वुच्राणांमभवः। प्रावो वाजेषु वाजिन्‌ ॥८॥ तं त्वा वाजु गाजिनं बाजयांमः रातक्रलो । घना नाभिन्द्र खातये ॥ ९॥ यो गयोःवानिमहान्त्सुंपारः खुन्वतः स्त्र । तस्मा इन्द्राय गायत ॥१०॥८॥ ॥ “५ ॥ ११० मधुच्छन्द्‌. क्राषः ॥ इन्द्रा दक्षता ॥ छन्दः-१ विराड्‌ गायत्री । ३ पिपीलका मभ्या निचुद्ावत्री । ५-७. ९ निचुद्रायत्रा । ८ प्रदानिचद्रायत्री । आच्ुष्णिक्‌ ४, १० गायत्री | ऋष्रमः स्वरः ॥ ( ५.) आात्वेता नि षदनेन्द्र॑मानिभ्र गायत। सस्व॑यः स्नाम॑वारसः॥१॥ परूतमं पुरूणामीक्षाम वार्याणाम्‌ । इन्दं सोमे सचां सुते ॥२॥ सधां नो योग आ श्ुवत्स राये स पुरन्ध्याम्‌ । गमवाजाभ्निरा स न॑ः॥३॥ यस्य॑ संस्थे न वण्वते हरीं समत्सु शाच्र॑ वः । तस्सा इन्द्राय गायत ॥ ४॥ ग॑न्‌ । अरिः । बरोचियुः । स्प 1 कृष्टः । स्पाम । इत्‌ । इदस्य । क्षमणि ॥६॥ आ | ६ । आं । आशम । थर । य्ऽभ्रिप । नृऽमादनं । पतयत्‌ । मंद यत्‌ऽस॑खं ॥ ७ ॥ अस्थ । पीत्वा । शतक्रतो इतिं शतऽक्रतो । धनः । वृत्राणां । अभवः । भ । आवः ।वाजें- पु । वाजिनं ॥ ८ ॥ तं । त्डा । वाजेषु । वाजिने । वाजयामः । शतक्रतो इति शतऽ- ऋतो । धनानां 1 इद्र । सातये ॥ ९ ॥ यः । रायः । अवनिः । महान । सुऽणारः । सन्यतः ! सख॑ । तस्म । इय । गायत्‌ ॥ १०॥ ८ ॥ आ । तु । आ । इत । नि । म । इर । आभि । भर । गायत। सखायः, स्तोम॑ऽवाहसः ॥१॥ पुरुऽतमं । पुरूणां । दशनं । बायीणां । ष । सोमे । सवां । सुते ॥२॥ सः । घः । नः । योगे । जआ। भवत्‌ । सः । राये । सः । पुरंऽध्यां । गमत्‌ । बनेभिः । आ। सः । नः ॥३॥ यस्यं । संड्स्थे । न। वृण्वतें । हरी इतिं । समदज्सुं । शत्रंवः । तस्मे । इंद्राय । सायत ॥ ४ ॥ ष्य




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now