अथर्ववेदीय - पन्चपटलिका | Atharvavediya - Panchapatalika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvavediya - Panchapatalika by भगवद्दत्त बी० ए० - Bhadwaddatta. B. A.

लेखक के बारे में अधिक जानकारी :

No Information available about भगवद्दत्त बी० ए० - Bhadwaddatta. B. A.

Add Infomation AboutBhadwaddatta. B. A.

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पश्चपटलिका । ््‌ (३३) बह्मास्य शीर्ष वृहद्‌ (३४) इत्वप्टकानि । तांत्सत्योजाः (३६) दश। स्थया पूर्चम (३७) द्वादश । पृथिब्यामझये (३5) दश । ये पुरस्ताजज्जह्नाति (४०) इत्यष्टी | ऋषवडस्‍मत्र: (२१), तदिदास (२) इति नवके ) भमागने चचः (३) एकादश । यो गिरियु (७) दश् | रात्रि माता (५) नव। ब्रा अज्ञानम (८) चतुदेश | आ नो भर (७) दश। घैकड्डुतेन (८) इंति नव 1 दिये स्वाहा (६), अदम चम्मे मेसि (१०) इत्यटके रे ढ प पी दीन ्ड कं म विच्ठेद दोपस्तु पृर्वत्मिन्पापदे ये व्यवसीत्यने च देवदेडने। ब्द्मगव्यामगरसा- & ५ 5 कर ८ मे मेतचतुऋचान्यष्टचां न व्यमिमीतान्यत आगमोदहि ॥ छ ॥ कथे भहे (५११), समिद्धो अद्य (१२), ददिहिं महयम (१३) इत्येफा- दर्काने। सुपशस्त्वान्य्थिंदत्‌ (१४) त्रयोदश| एका च में (१५), ययेक- बुर'लि (१६) इत्येफादभके | ते बदन (१७) अब्णदश 1 नेतां ते (१८०, अतिमाश्रम (१८) इति पैवदशके। डद्चैघोंवः (२०) विह्दयम (२१) इति द्वाइशके। अर ग्रिस्तक्मनम (२२) चत॒दश | ओर। ते में द्यावापुधिच्ी (२३) प्रयादश | खबिता प्रसवानाम (२७) इति ख्तदझ्ष | परवेठ्ादिवों यो।मेः (२५) इनि न्रयोदश | यजूंपि यत्ञे (२६), ऊर्दा अस्य (२७) इति दादशके। नव प्राणात (९८) चतदंश। पुरस्तायक्तों बह (२६) पंचदश| अ्रावतस्ते (३०) समदज् | यां ते चऋः (३१) द्वादश ॥ <॥ आययो (६1१६), यथेय पथधिवी मद्दी (१७), सिद्दे व्याप्रे (३८), यत्ते देयी निमंतिः (६३), य एन परिपीदति (७६), झपचितः प्रपतत 3. भ, मै 1 २. अ, ब,वैकतन ॥ ३ व, व॥ ४. व, ब्यमीमीता ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now