आरम्भ सिद्धि | Aarambh Siddhi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aarambh Siddhi by जितेन्द्र - Jitendra

लेखक के बारे में अधिक जानकारी :

No Information available about जितेन्द्र - Jitendra

Add Infomation AboutJitendra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सप्तमी दशमी च, तुरायामष्टमी दशमी च, दृश्चिके नवमी दशमी च, धनुष्येकादशी पद्चदशी च, मकरे :द्वादशी पद्चंदशी च, कुंमे श्रयोदशी पश्ददशी व मीने चतुर्दशी पद्मदशी च व्याज्या: | ऋरयुतस्थेस्यश्न सावधारणं व्याख्येयं ततः केवलेन क्र्रेणाक्रान्ता सेंषाद्या राशयश्नेत्‌ तदेव तेघु यथोक्तास्तिथय: 'ऋूराः, सौम्ययुतेन तु क्रेण ऋुमा एवेत्यर्थं:.। यस्य नामराहिः क्रेणाक्रान्तोइस्ति तस्यपुंसः झुभकायें तद्राशिसंवन्धिनी सा सा तिथि- स्थाज्येस्येके । अन्ये त्याहुः-मेषे १-५७ इति को3थेः ? मेषे ऋ््राक्रान्ते सति अतिपत्पश्नम्योराद्याः पद्चदुश घव्थस्त्याज्याः | बषे २-५ द्वितीयापश्नम्योहि- तीयाः पश्चभदश घव्य: । मिथुने ३-७ तृतीयापश्वम्योस्तृतीयाः पद्चदश घठ्यः । करके ४७-७५ चतुर्थीपश्चम्पोस्तुयोः पद्चदश घठ्यः । एवं सिंहादिचतु- ध्कधन्वादिचतुष्कयोरपि ॥ तिथिनियतानि करणान्याह--- करणान्यथ दाकुनि १ चतुष्पद २ नागानि ३ क्रमाच किंस्तुमम १४ । असितचतुर्देदयर्धांसिथ्यर्घेषु धुवाणि चत्वारि ॥ ९ ॥ व्याख्या--यदा यावतद्रमाणा तिथिस्तदा तद॒र्धमानानि सर्वकरणानि, तिथ्यर्थेष्विति वचनात्‌ । असितेत्यांदि कृष्णचतुद॑शीरात्री शकुनिः, अमावास्यायां दिवा चतुष्पदं, राज्नो नागं, झ्ुकृुप्रतिपदि दिवा किस्तुष्नं । श्लवाणीति नियतस्थानस्थत्वात्‌ । अथ बच १ बालव २ कौलव ३ लैलिल ४ गर ५ वणिज ६ विद्टयः ७ सप्त । मासेच्डशाशराणि स्युरुज्वयलप्रतिपदन्त्याधात्‌ ॥ १० ॥ व्याख्या--चराणीति प्रतिमासमष्टकृर्व आजूत्ते: | तथाहि-झुकछप्रतिपवात्री बच, द्वितीयायां दिया बाकवं, राश्री कौरूव, तृतीयायां दिया | औऊुराक्रान्त करणवणे- नव ॥ ९ |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now