गीत गोविंद काव्यां | Geet Govind Kavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Geet Govind Kavyam by श्री जयदेव - shri Jayadev

लेखक के बारे में अधिक जानकारी :

No Information available about श्री जयदेव - shri Jayadev

Add Infomation Aboutshri Jayadev

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
५ जगन्नाथाज्येल्युक्ला यन्‍्मां वधयत्ति स्फुटसू | छुन एवं मतिभ्रंशों गच्छ गच्छ यथासुखम्‌ ॥ आनाथ्य पूजक॑ तत्तु देवशर्मातियक्षतः । निवेदयामसास मुहुस्ता व मन खीचकार सः 0 ततः खतनयां तत्र स्थापयिल्या द्विजो&्वीत्‌ । “अय॑ तु ते पतिः घ॒त्नि ! त्वया पूज़्यश्व सवेदा। पतिसेवापरा नारी सुखमक्षय्यमझ्ुते ॥? इत्युक्ल्ा तां देवशर्मा ययौ पक्रया राद्म्मस्‌ । सापि कन्या स्थिता तत्र जबदेवस्य संनिधो ॥ जयदेवस्तु ता भाद् 'गठी तौ पितरों तव । हवा घिहाय त्वमप्येफा कथ॑ स्थास्यसि कानसे ? ॥? अथ पद्मावती प्राद 'भगवरनिंक त्रवीषि भोः | । स्वम्ाठृपिष्देयां पे सा मय शुभ्य इढ़ी शिए ४ अतस्तवाई स्व चेन्मामतिभक्तामनागसम्‌ । त्यक्ष्यसीत्यत्न कि कुर्या नाहमेऊा त्वयि स्थिते ॥१ प्मावतीवचः श्रुल्ला जयदेवो$प्यचिस्तयत्‌ । अनया सद्ममुक्ते हि त्यागे दोपो महान्मम ॥ तस्मादस्थाः पितुर्गहं गल्ला3इ्मनया सह । इमा प्रतिग्रद्दीष्यामि विधिना मात्र संशयः ॥ इति निश्चिय्य मनसा जयदेव उबाच ताम्‌। एल्यागच्छ मया सार्थ गच्छामि स्वत्पित॒गृंदम,। विधिना तत्र ते पाणिं ग्रहीष्यासि न संशयः ॥ इत्पेवं घचन श्र॒त्वा प्राह पद्मावती पुनः । व्वदाज्ञाकरण धर्मे इत्येव॑ मां पितागवीत्‌ ञतों महृ्परसादोड्यमित्युकतवाओ्रे स्थितामचत्‌ । जयदेवस्तया साथ देवशर्मगद्दं गतः ॥ तमुफ्ला गद्गदं सर्व प्रतिश्ह्य यथाविधि 1 पद्मावत्या तया साथमाजगाम नि गृहम्‌ ॥ उसी तो दम्पती तन्न एकप्राणो बभूवतुः हत्यन्ती चापि गायन्तौ श्रीकृष्णार्चनतत्परौ थे एकदा जयदेवस्तु मनस्पेचमचिन्तयत्‌ । खयंझइतेन गीतेन तोषयिध्याम्यहं दरिस्‌ ॥ इति निश्चित्य निमोय यीतग्रोविन्दनामकम्‌ । गायंस्ठु देवदेवाओे पढया सह ननते इ ॥ एवं नित्मतर्त तस्प तत्रैकस्सिन्दिने पुनः 1 मयन्ध रासचरितं कृष्णोक्ती 3 ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now