रामगीतगोविन्दम् | Ramagitagovindam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Ramagitagovindam by श्री जयदेव - shri Jayadev

लेखक के बारे में अधिक जानकारी :

No Information available about श्री जयदेव - shri Jayadev

Add Infomation Aboutshri Jayadev

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
वस्तुतो गीतगोविन्दम्‌ श्रव्यकाव्यविधायां कस्याश्चिदपि कोटेरन्तर्गेत न भवति । तदेतद्‌ गेयनाटय वतेते । काव्यभेदान्तगेताया गेयनाट्यस्य चर्चया अभा- वात्‌ परम्परावादिनो भारतीया विद्रास्तस्तदिदं मत खण्डयन्ति, परन्तु परम्पराया एवा धारस्वीकरणमुचित वक्ते, न शक्यते । प्रसिद्धो जनविद्रान्‌ हेमचन्द्राचार्योऽस्मभ्य नव्या दिश प्रददौ । स हि काव्यानुशासनस्याष्टमेऽध्याये प्रबन्धात्मके कव्ये दुश्यकाग्यस्य दौ भेदौ पाट्य तथा गेय च मेने* । स खलु गेयमपि चानेकेषु भेदेषु व्यभजत्‌? हैमचन्द्राचार्योऽन्ये साहित्यशास्त्रिण इव नाटकस्य कृते दृश्यशब्दस्य स्थाने प्रक्ष्य शब्दस्य प्रयोग कृतवान्‌ । नाटकस्य तदिद वर्गीकरण हैमचन्द्राचायं कदाचिद्‌- अभिनवगुप्तद्वारा अभिनवभारत्या प्रोक्तं न रागकान्येन प्रेरितः सन्‌ तवान्‌ । स हि किलास्य पृष्ट्यथं काग्यानुशासनस्य “स्वरचिताया टीकायामलङ्खारचृडामणा- वभिनवभारत्या शब्दावलि साधारणेन परिवतेनेन सहोद्ध॒तवान्‌ उ । अभिनवभारत्या उल्लेखो नास्ति । अस्तु--अस्या दशाया गीतगोविन्दस्य गेयनारयस्वीकरण- नन स्त्येवासगतम्‌ । तदधुना प्रकृतमनुसराम । पवंपृष्ठेषु तदिद लिखितचर यद्‌ !'रामगीतगोविन्दम्‌' जयदेवस्य गीतगोविन्द- परम्पराया लिखित कान्यमस्ति । लेखकोऽस्या रचनाया प्रयोजन प्रारम्भे उद्घोषितवान्‌-- यदि रामपदाम्बुजे रतिर्यदि वा काव्यकलापु कोतुकम. । पठनीयमिद तदोजसा रुचिर श्रीजयदेव्निमितम ॥ १-- प्रक्ष्य पाठ्य गेय च । महावौरजं नविद्चालयमोहुमयीत प्रकाशित कान्यानुशासनम । पृष्ठम्‌ 1 ४३२। २-गेय डोस्बिकाभाणम्रस्थार्नाशगकभ्मणिकःप्रेरणरामाक्रीउहल्लीसरा सकः गोष्ठीश्रीगदितरागकान्यादि । काव्यानुशासनम्‌. । पृष्ठम्‌ । ४४१५। ३- तथापि गीताश्चयत्वेन वाद्यादे प्रयोग इति गेयमिति निष्टम । राग- काव्येषु च गतेनैव निर्वाह । तथाहि राधघवविजयस्य विचिन्नवर्णनीयत्वेडपि- ढकक्‍्करागेणंव निर्वाह , मारीचवधस्य तु ककुभरागेणेवेति । -कान्यानुशासनस्य-जलङ्धारचूडामणिटीका । पृष्ठम. । ४४५७ । ११




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now