दैवत-संहिता | Daivat - Sanhita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Daivat - Sanhita  by दामोदर सातवलेकर - Damodar Satavlekar

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीपाद दामोदर सातवळेकर - Shripad Damodar Satwalekar

Add Infomation AboutShripad Damodar Satwalekar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मज़ा। ९७-१२३ ] ५ अश्थिनों देतवा । पुरू वपास्यश्चिना दर्धाना नि पेदव॑ ऊहधुराशमश्व॑म्‌ । सहस्र॒सां वाजिनमर््रतीत“महिहने भ्रधस्य॥ तररुत्रम्‌ एतानि वां अवरस्या सुदान अश्वांड्गूप सद॑न रोद॑स्यो! । यद्‌ वां पञ्जासों अश्विना ह्वन्ते यातमरिषा च॑ बिहुपें च वाज॑म सुनोमोनेनाश्विना गणाना वाज़ विश्माय श्रुरणा रद॑न्ता । अगस्त्ये ब्रक्षणा वापधाना स विव्पल्ाँ नासत्यारिणीतम्‌ कु यान्ता सुष्दति काथ्यस्य दिवों नपाता वृषणा छयुन्ना । हिप्यस्येव कुलश निखांत”- शझुदृपधुदेशमे अश्विनाईन्‌ युव व्यवानमश्िना जर॑न्त पुनयुवन चक्रथु। शचीमि! । युवो रथ॑ दृह्ठिता सूमेस्यथ स॒द्द श्रिया नसत्यावृणीत युव तुग्रांय पृव्येमिरेवें! पुनमेन्याव॑मवत युवाना । युव भुज्युमणसो नि संमृद्राद्‌ विभिरूदथुकेजेमिरयें। अजोहवीदशिना तौग्यों वां ग्रोल्द। समुद्रभ॑व्यिनगन्बान्‌ । निश्मृंहथुः सुयुजा रथेंन मनोंजबसा वृषणा स्व॒स्ति अजोहवीदश्िना बर्तिका वा-मास्नो यत्‌ सीमपश्वत वृकस्य । वि जयुपा ययथु) सानन्‍्वद्रें“जोत विष्याचों अहत विषेण॑ शत मेषान्‌ पृकये मामहान तमः ग्रणीतमशिवेन पित्रा । आश्षी क्रुजाशं अश्विनापषत ज्योतिरन्धारय चक्रथुविचयों शनमन्धाय भर॑महयत्‌ सा वृकीरंश्िना वृषणा नरेतिं । जार। क॒नीन हवन चक्षदान कऋज़ाशं। शतमेक व मेप/न्‌ मद्दी वमृतिरंथ्विना मयोभू- रुत स्ाम घिंष्ण्णा स रिंणीथ। । अथा युवामिदहयत्‌ पुराधि-राग॑च्छत सीं पृषणाववो।मिः अधेंचु दस्रा स्तयं३ विप॑क्ता-मर्पिन्बर्त शयवें अश्विना भास्‌ । युव शर्चीमिविस॒दाय जाया न्यूंहथु) पुरुमिश्रस्य योपम्‌ यब॒ वर्केणाश्रिना वपन्ते पे दुहन्ता मलुषाय दलस्ना । अमि दस्यु बर्कुरेणा धर्मन्तो-रु ज्योतिश्रक्रथुरायौय आथवेणायांश्रिना दधीचे 5९८य शिर। भ्रत्यैरयतम्‌। सथां मधु पर धोचदतायत्‌ स्वाष्ट ययू देख्तावपिकृश््य वास्‌ ९ [ दे० भश्विनी ] १४ १५ १६ १७ १५९ ५० ९१ २२ १६५ १९० १११




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now