काव्यप्रकाश - रहस्यम | Kavyaprakash Rahasyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavyaprakash Rahasyam by सीताराम जयराम जोशी - Sitaram Jayaram Joshi

लेखक के बारे में अधिक जानकारी :

No Information available about सीताराम जयराम जोशी - Sitaram Jayaram Joshi

Add Infomation AboutSitaram Jayaram Joshi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमोल्ठासः श्ष अयोग क्रोति । येन रवं बापी स्नातु न गताश्से, तस्पाधमस्यान्तिरमेद रन्तु गताश्सीति वाच्यादतिशयिनि ब्यट्नये सति तस्योत्तमकाच्यत्वं ध्वनिकाब्यत्वं वा। युणीमूतच्यइ्यस्यथ सध्यमकाब्यस्थ छक्त्ण तु ग्रन्धक्ृता एवमुक्तम-'अतादशि गुणीभूतच्यद्व व ब्यड्अये तु मध्यमम्‌? इति । अताइशि वाच्यादनतिशायिनि बाच्या- पेत्ञयाईतिशयितचमत्कारानाधायके व्यड्डये यत्र व्यह्न्यं वाच्याद्‌ गुणीमृतमित्य्थ:। तद तत्काब्य॑ मध्यमं शुणीभूतब्यद्न्यं बोच्यते 1 ब्यड्थस्प वाच्यादनतिशयस्तु द्विप्रकारको न्यूनत्वेन तुल्यस्वेन च। अन्न न्यूनत्वस्योदाहरणं दत्तम्‌। आ्रमतरुण तरुण्या नववश्चुलमझ्वरीसनाथक्रम्‌। पश्य- न्त्या भवति मुहुर्नितरां मलिना मुखच्छाया?। इति। अन्न “नववेतसमज्नरीमणग्डित- करें आमतरण सुहुः पश्यन्त्यास्वरुण्या मुसच्छाया नितरों मलिना भतरति? इति दाच्यार्थ:। ध्यद्गयार्थश्र दत्तसंकेता काचिदुपमायिका तत्र न गता, उपनायस्श अधुनैद बज्जुलल्तासब्लेठस्थाने गस्वैव प्रतिनिवृत्तः इति “नवे'तिपदेन 'मझ्रीस- नाथकरम! इति पदेन च व्यज्यते । ब्यद्भयमिद 'वारं-दार आमतरु्ं परयन्त्या- स्तराण्या मुसच्छाया मल्ना भव॒त्ति! इति वाघ्यार्थान्नातिरमणीयम्र्‌ ॥ खत एव चमत्फाराउज़नक्स्‌ । ध्यद्ञयमत्र गुणीभूत वाच्यमेवातिशयितस्‌ 1 एवमिदं मध्यम- काज्यस्योदाहरणम्‌ । तुल््यप्रष्घान्यस्योदाहरणं “्राह्मणातिक्रसत्याणों भदतामेद भूतये । ज्ामदग्ल्यस्तथा मित्रमत्यथा दुर्मनायते” इति पञ्ममोज्ासे दत्तर। अन्न जामदग्न्यः सर्वेपां झ्षत्रियणामिद्र रहसां क्षणात्कयं करिष्यतीति व्यद्भयस्य “अन्यथा दुर्मेनायते” इति वाब्यस्य सम॑ चमत्कारित्वमिति तयोस्तुल्यप्राधान्यम ॥ इद्मपि गुणीभूतब्यज्ञ यमेय ! प्र० ९--व्यास्यायतामिय निम्नोद्घृता वृत्तिगता पक्लः काब्ये च्चनिव्यवहारस्य समूलताप्रतिपादनाय--इद्मिति काव्यम्‌ । युघैवैया- करण: प्रधानभूतस्फोटरूपब्यइबब्यज्षकस्य शब्दस्य घ्वनिरिति व्यय- हारः कृतः। ततस्तन्मतालुसारिभिरन्यैरपि न्यग्भायितयाच्यव्यड्ूब- व्यक्षनक्षमस्थ शद्दारययुगलस्य' इति + उ० ९--अपान्ते 'शब्दार्थयुगलस्वेत्यनन्तरं ध्वनिरिति व्यवद्वारः क्रियते! इत्यध्याइतें बोध्यम ! 'इदू? पदेन काव्यमिति प्रोक्तसेद | अत्र घ्वनिकाब्यमिति ज्ञावष्यम । घ्वनिव्यवहारस्य समूछतामाह--चुघैरिति । चुधा अन्र वेयाकरणाः पतअलिप्रस्शतयः | तथा च ठद॒नुसारिणोअन्येडपि आाल्झ्ञारिका आनन्दवर्धनयचा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now