श्री जैन सिद्धान्त बोल संग्रह भाग 1 | Shri Jain Siddhant bol Sangrah bhag 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Jain Siddhant bol Sangrah bhag 1  by भैरोदान सेठिया - Bhairodan Sethiya

लेखक के बारे में अधिक जानकारी :

No Information available about भैरोदान सेठिया - Bhairodan Sethiya

Add Infomation AboutBhairodan Sethiya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(१७ ) श्री सेव्यावंशशत्तः बीकानेरे शुभे राज्ये, मरोः मस्तकमणडने । आसीत कस्तूरिया नामा, ग्रामो धर्मविदां खनिः ॥ १ ॥ कस्त्रीव सम॑ विश्व॑, यशोगन्धेन पूरयन्‌ | सेठियावंशइच्षो5यम्‌, कुरुतेउत्वर्थनामकस्‌ ॥ २ ॥ तस्मिन्कुले महातेजा), धार्मिकः कुलदीपकः सेठसरजमलन्लोज्भूत , यशस्वी स्फीतकीर्तिमान्‌ ॥ ३ ॥ तदन्वये धमचन्द्रः श्रेष्ठी ध्मरतो5मवत् । आत्मजास्तरय धर्मस्थ, चत्वार इव हेतवः ॥| ४ ॥ नाता$ प्रतापमन्नोष्थ, अग्रचन्द्रः सुधीवरः भैरोदानो वदान्यश्व, हजारीमन्न इत्यपि | ४ ॥ श्रमणोपासकाः सर्वे, प्र्मप्राणाः गुणग्रियाः । शुणरलाकराः नूनं, चत्वारस्तोयराशयः ॥ ६ ॥ पूज्यश्रीहुक्मचन्द्रस्य, सिहासनमुपेयुप३ । श्रीलालाचार्यवर्य स्य, भक्ताः गौरवशालिनः ॥ ७ || श्रीज्ञालानन्तरं सर्वे, तत्पदसुशोभिनः | श्रीमतो ज्वाहिराचार्यान्‌ , तेजोराशीन प्रपेदिरे ॥ ८ || हजारीमन्लपत्नी तु, श्रीरत्कु वराह्यया । वाल्यादेव विरक्तासीत , संसारेश्वर्यभोगतः ॥ & ॥ बाणरसनिधीन्दों सा, पत्यो प्राप्ते सुरालयम्‌ | श्रीलालाचायवर्येम्य:, दीक्षां जग्राह साधवीम्‌ ॥ १० ॥ श्रीमानकु वरार्याया3, अन्तेवासिन्यभूत्तदा । रंगूजीसम्प्रदाये च, जाता मोक्ञामिलापिणी ॥ ११ ॥ आनन्द वराख्याया:, प्रवर्तिन्याः सुशासने । धरमाराधयन्ती या, सच्चारित्रपरायणा ॥ “१२ ॥ ३ दर




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now