द मालतीमाधव | The Malatimadhava

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Malatimadhava by पं श्री सेसराजा शर्मा शास्त्री - Pt Sri Sesaraja Sharma Sastri

लेखक के बारे में अधिक जानकारी :

No Information available about पं श्री सेसराजा शर्मा शास्त्री - Pt Sri Sesaraja Sharma Sastri

Add Infomation AboutPt Sri Sesaraja Sharma Sastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमो5छ: हट 'औद्धत्यमायोजितकामसूत्र चित्रा: कथा चानि विद्ग्धघता च ॥४॥ नदः-आाव ! कस्सिन्प्रकरणे | ' ऋलशवहयअ्षनाव्यापारेणेव रसा ग्ाह्या न त्वनिधाब्यापारमात्रप्रसाधनग्रहिलेः स्थूलसतिभिरिति तात्पय॑म्‌ । यथाहुध्व॑निकृतः-- शब्दा5थंशासनज्ञानसान्रेणेव न बेचते । चेचते स हि काव्यार्थतत््वज्ञरेव केवलम्‌ ॥! इति। अयोगाः ८ अभिनया५* सौहादंहद्यानिःशोभन हृदय यस्य स सुहृत्‌ 'सुहृद्दुह्वंदी सिन्नाउमिन्नयो:' इति हृदयस्थ हुझ्स्‍ावो निपात्यते। खुहदो भावः सोहादं, 'हद्भग- सिन्ध्वन्ते पूर्वपद्स्य च! इत्युभयपदव॒ुद्धिः। हृदयस्य प्रियाणि हयानि, 'हृदुयस्य प्रिय इति यत्मत्ययः। 'हृदयस्य हृक्लेखयद॒ण्लासेघु' इति हृदयस्य हृदादेशः । सौहाददेन ( निरुपाधिकप्रेग्णा ) ह्यानि ( सनोहराणि ), विचेण्टिवानिनवायकतन्सि- आ्रादीनां व्यापाराड आयोजितकामसून्रम्‌ ८आयोजितं ( विहितम ) कामसूत्रम्‌ € अनद्गप्रयोगः ) यस्मिस्तत्‌ एताध्शमौद्त्यम्‌ ८ उद्धतस्य सावः कम वा ओऔद्धत्यं, 'नायकस्य वीरवीभस्सा5दुआुतरीद्वरसावरूम्बनत्वसू ।! 'गुणबचनवाह्मणादिभ्य कर्मणि च! इति प्यज् । चित्नाः८विस्मयरसोत्पादिका:, कथाः ८ प्रकरणप्रबन्ध- कहपनाः, वाचि ८ बचने, विदृग्धता च््चातुर्य च, एते गुणा वतन्‍्त इति शेपः 1 अथ प्रकरणग्रकर्पप्रतिपादुनखूपस्य कार्यस्य रसप्राचुयंगहनप्रयोगरूप एकस्मि- असाधके सत्यपि सोहादंहद्यविचेष्टितादीनां वहुनां कारणानां सद्भावात्समुच्चयोडल- डारः। तन्नन्षणं यथा साहित्यदुर्पणे-- 'समुच्चयोड्यमेकस्मिन्सति कायस्य साधके । खले कपोतिकान्यायात्तत्करः स्यात्परोडपि चेत्‌। : « शुणौ क्रिये दा युगपत्स्थात्तां यद्दा सुणक्रिये ॥! इति। ' इन्ह्रवज्ना बूत्त, 'स्थादिन्द्रबद्धा यदि तौ जगौ गः इति तल्नज्षणात्‌। पद्ममिदं - नटवदतृक पाठान्तरे ॥ ४ ॥ ' नट इति। कस्मिन्प्रकरणे रू कतसस्मिन्‌ रूपकविशेषे, नताहशः प्रवन्धः प्रायेण रूचुंयत इति भाव:ः। ज७>+ल८स >> ५ ल्‍ भला मित्रादिकोंदी मनोहर चेष्टाें, कामप्रयोगके विधानसे नायक्रका वीर, बीभत्स, अद्भुत आर रौद्र रसका अवलम्बनत्व, अद्भुत रसको उत्पन्न करनेवाली कलायें ओर चचनर्में चतुरता ये इतने गुण हैं ॥ ४ ॥ ४ न्ट--विद्वन्‌ | क्िम्र प्रकरणमें ( इतने गुण हें ) ? नजल््लजलजजजलज चल डी




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now