सभाष्यतत्वार्थाधिगम सूत्र | Sbhasyaattwarthdhigam Sutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sbhasyaattwarthdhigam Sutram by श्री रामचंद्र जैन - Shri Ramchandra Jain

लेखक के बारे में अधिक जानकारी :

No Information available about श्री रामचंद्र जैन - Shri Ramchandra Jain

Add Infomation AboutShri Ramchandra Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
बढ (हि थ हु $ 3# | “बल कट | ६32 ५ हु |) 1. हर ड ढि १ ५ हर हक हि द् ला > इनक छ्ड़ रायचन्द्रजेनशाखमालों' श्रीमत--उमास्वातिविरचितं समाष्यतत्त्वार्थाधिगससूत्रम । हिंदीसाषानुवादसहितम: न-+-+ल्छ 954०० 2. सस्‍्बन्धकारिका; सम्यग्दशेनशुद्धं यो ज्ञान विरतिमेव चामोति | दुशखनिमित्तमपीद तेन छुलब्घे भवत्ति जन्म ॥ १ ॥ जन्मनि कमेछेशेरलुबद्धेडस्मिस्तथा भयतितव्यम्‌ । कमछेशाभावों यथा भवस्येष परमाथे; 1 २ ॥ परमाथौलामे वा दोषेप्वारम्भकखमभावेषु । कुशलालुवन्धमेव स्थादनवर्य यथा कमे ॥ ३ ॥। कमोहितमिह चाम्तत्र चाधमतमोी नर समारभते । इृह फलमेव खधमो विभध्यमस्तूमयफलार्थम्‌ ॥ ४ ॥ परकोकहितायैव अवतेते मध्यम$ क्रियासु सदा | मोक्षायेव तु घव्ते विशिष्टमतिरुत्तमः पुरुष: ॥ ५१॥। यस्तु ऊतार्थों उप्युत्तममवाप्य धर्म परेभ्य उपदिशति । नित्य स उत्तमेम्यो5प्युत्तम इति पूज्यतम एवं ॥ 5 || तस्मादईति पूजामहेल्रेवोच्मोत्तमोी लोक़े । देवर्पिनरेन्द्रेभ्यः पूज्येम्योडप्यन्यसत्त्वानाम्‌ 1 ७ 1! अभश्यचेनादहेतां मन+प्रसादस्तत+ समाधिञ्र । तस्मादपि निःश्रेयसमतो हि तत्पूजन न्याय्यस्‌ ॥ ८11




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now