वैयाकरणसिद्धान्तकौमुदी भाग - 3 | Vaiyakaranasiddhantakaumudi Bhag-3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vaiyakaranasiddhantakaumudi Bhag-3 by वासुदेव दीक्षित - Vasudev Dixit

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव दीक्षित - Vasudev Dixit

Add Infomation AboutVasudev Dixit

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रकरणम्‌ ] बालमनोरमासद्दिता । र्प मित्ते इग्लणे गुण रद्बी न स्तः । भूयाद | भूवास्‍्तामू । भूयावुः । सूयाः । भूवाध्तम्‌ सूथास्त | मूवाठमू। मूगास्‍्द! मूयास्म 1 २२१८ लुड ३1२१११०॥ मृतायंतत्तेघों- गालुण्‌ साव्‌। २२१६ माडि लुड्‌ ३1३1१०9॥ सर्वंलकारापादः। र२श२० स्मोत्तरे लड्‌ च ३।३१७६॥ स्मोत्तरे माबि लक स्पाज्तुझू च। २२२१ डिख लुडि ३॥१३३॥ शबाधयवादः । २२२२ उले. लिच ३ 8४॥ इवाबिती २२२३ गातिस्थाघुपाभृग्यः सिचः परस्मेंपदेधु २७४।७७॥ एम्य विचो खित् स्तुतमित्यादावद्थ्रवद्विते चरिताय॑त्वांद्‌ । यदि च 'इंको न गुणवृद्धी? इृश्येव वया- स्यायेत ले व्विग्छक्षणे इति, तदा लिगोरपत्य ख्ैगवायनः, नडादिश्वाव पर, हृषढ भादिषृद्वेरगुंएस्य व बसतुगश्पा हश्स्थानिक्स्वाव्‌ निषेध स्पादित्यरुम । भूवादिति। इृंद्ठार्ंघा;फरवाल्छिष्ट सलोप इत्यध्याउप्रवृत्ते: स्कोरिति सछोप ह॒त्युक्त न विह्मसे- वयम्‌। न घेवमपि संयोगादिछोपरपादिद्रश्वादस्त्यादिछोप! स्थादिति वाध्यम 1 मुद्दि यायुटि च सति ताम्पां विशिष्टस्यैद प्रश्ययध्वेवाइश्कखामावारित्यणम्‌1 भूयां स्वामिति । आशिषि लिपस्तसस्तामादेश आद॑ंघातकशात शपभावे यासुडागमे कवः प्रतवाउमाबारियादेशाउमादे सुटि झलपरसोगादिस्वेन यासुट. सहाररस्‍्य छोप गुण जिपेषश्न | भूयामुरिति । ऐेजैसि यामुद्यागमे युणनिपेतते रूपम्‌ | सूवा इति । शआराशी्िंड: स्रिवि इतरचेतीशारछो1॥ बापुटः स्कोरिति सश्ेप', गुगनिषेध', रखविप्मी। भूवालमिति ( थस(तमादेरे यासुदि गुणनिषेघ. । एवं चध्य तादेशेडप भूयाए्तेति रूपम। भुवाममिति । मिर झमादेशे यासुटि गुग्यनिषेघः॥ सूयास्वेति । लिहों चछ्त्‌ 'निरय टिएए इति सडारछोपः । यासुट्‌ । गुणनिपेष- । एवं सप्ति भूवास्मेति खूपम्‌। इष्पाशीलिंदप्रकिया । हल । घातोरिति सुत इति चाघिहृतम्‌ ॥ तदाइ--पृतायंबृत्त- एनि। माह छु।। माह्ि ब्रपुज्ण्माने घातोलुंह स्पादित्यं । नतु लुदट इष्युदाह- ससूतेग्येव सिद्े! दिमर्थमिद्‌मि्यत क्ाइ--सर्वलकागखाद इति। मास्खिए्यादों तु सा इृत्पव्ययान्तर प्रतिपेधा्थंबमिश्याहुए। 'आडमाहोश्चेशति सूत्रमाष्ये तु ढितो माश्ण्द्स्य निर्देशात्‌ प्रमाद्न्द ह॒त्यत्र तुकू न भव्ीर्युक्तम्‌। माशब्दस्या5ष्पयान्त- रस्प सरदे तु तदृदोदाहियेत | सापशवस्यत्र तु अश्वित्ति विमकिप्रतिरूसकमब्ययमि- रपन्ये। स्मोत्रे लब न । चकारात्‌ माझ्ि छुटिरपनुहृष्यते। सम इप्यव्ययं उत्तरं यस्‍्मादिति विम्इ, । तदाइ-स्मोचरे माढीति | अयमवि सर्वकारापवाद । डिच छाक। इिछ हृति सुप्रप्रयमाऊम्‌। लुडि परे घातोः ह्टिप्रस्यपः स्थादिः्पं। । खझवाध्पवाद इति | भादिना शयनादिविश्रणसश्प्रदः । चले! सिच। इच[विति। लि स्ववाथ्चित्वस्य प्रयोजनम्‌। इद्त्वित्य तु अरम॑8्तेत्यश्न 'धनिदितां हल उपघाया! इत्युपधाणेपष्याआररत्ति' प्रयोजनम्‌) गातित्वाव | गावि स्था घु पा भू ए्षां इन्द्राव्‌ चशमीपहुयधनम्‌ । परस्वेति शेए.। पिच इति यष्ठी। गावीति हिदपा विर्देशात्‌




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now