श्री सत्यबोध | Shri Satya Bodh

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Satya Bodh by तिलोक ऋषिजी - Tilok Rishiji

लेखक के बारे में अधिक जानकारी :

No Information available about तिलोक ऋषिजी - Tilok Rishiji

Add Infomation AboutTilok Rishiji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
९. थी तिछोक ऋषिजी महाराजका जीवन चरित्रम्‌ ४५ संस्कृते पूज्य पादस्य थुरुपरमस्परासहित जीवनचरित्रम्‌ हक नत्वाज्य शासनपति महेत्स वीरम, स्तुत्वा गिरे निखिलर्जान्मगरोश्च तस्य ॥ जिज्ञासवर्गप्रमुदे ऋषिपुद्धबानाम. पादावलि वितज॒ते स्वश्रुतक्रमेण ॥ १ ॥ आदिरत्यचेशग्रभवाः खलु कोशलेन्द्रा।, काले गंतज्थ विदिता रघवेशनाम्ना ॥ एवं हि संयतिसमाजमहर्पिवर्गा;, जाता! 'कहान' जि ऋाषेगच्छग्रसिद्धिमाज: ॥ २ ॥ श्रीमत्सपृज्यपदवी ऋषिपुंगवानाम्‌, रूदः 'कहान! जी ऋषिरद्य न भ्रतलेडस्ति ॥ जागर्ति तदगुणगणग्रखरस्तथापि, एतावता स विदितों विद्ितग्रमाव; ॥| ३ ॥ तत्पाथ्यार्तिरभवइ षिवर्गमु रूय :, ताराऋषिस्सकलशाखरविचारदअ्) || कालाकऋ्राधपिस्तदनु पृज्यपद डविरूदः, एवंक्रमेण बखस्‌ (बक्ष) ऋषिपूज्यपादः ॥| ४ ॥ पृज्योब्थधन्य (घनजी) ऋषिरगुसरों झ्ुनीना, मयवंतशिष्यश्रवरः खलु तस्य जातः ॥ ताच्छष्यलोकरूविदितः गप्रथितप्रमावों, ु जातत्रिलोक इति लोकललामभूतः ॥ ५ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now