शिवराज विजय | Shivraj Vijay Part- I

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shivraj Vijay Part- I by पंडित श्री रामजी - Pandit Shri Ramji

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित श्री रामजी - Pandit Shri Ramji

Add Infomation AboutPandit Shri Ramji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
॥ क्री ॥ निर्माणहैतु गद्य कदीना निकष वदन्ति!! इलोक एकस्याउप्यशस्य चमत्कार-विशेषाधायकत्वे सर्वोडपि एछोक प्रशस्यचे, न च पद्चे तथा सुछुभ सौष्ठवम्‌, गधे तु सर्वाज्भी ण-सोस्दर्य- मुप्लभ्येत चेतू , तदैव तत्‌ प्रशसा-माजन भवेद्‌ भव्यानाम्‌। पद्चे छुल्द पारवश्यात्‌ स्वच्छन्द-पद-प्रयोगो तन भवतीत्यनिच्छता5पि कविताअसद्भ-प्राप्त स्वाभाविक स्वल्पमपि वचनीय ववचिद्‌ विस्तार्यते, वंवचिद्‌ बहुपि नियताक्षरे सक्षिप्य क्षोदिष्ठ विधीयते, ववचिरुच हित्-स्वाभाविक-पद-अ्रयोग-समापनीयान्यपि पारस्परिकाछाप- सयक्त-पराप्त-वाक्यानि जटिलीकियत्ते | गद्ये तु यदि किसपि तादुश- भस्वाभाविक स्थात्‌ , तत्‌ कवेरेव निर्देवित महृदवद्यमू, इत्यादि- कारण पद्यापेक्षया गद्यमेव महामान्य भवति, भवत्ति भर दुष्करमपि गद्यकाव्यभेव । अत एच शुद्ध-पद्यात्मकेषु वहुषु महाकाव्येष्वपि खेण्ड- काब्येब्वपि व्‌ प्राप्येष्वपि गद्यपद्मात्मकेषु चम्पू-ताटकादिषु चानेक्रे- प्‌पलभ्यमानेष्वपि, शुद्ध-गद्य-काव्याति तथा ताउप्साथन्ते । अस्माक महामान्या धनन्‍्या सुवन्धु-बाण-दण्डिनों महाकवयों थे वासवंदत्ता- कादम्वरी-दशकुमारचरितानि सुवामधुराणि सदा सदनुभव्यानि गधकाव्याति विरचय्य भारतवर्ष सबहु-प्रमोद-वर्ष व्यधिषतत, येषा चोक्ति-पर्यालोचन-प्राप्त-पर्याप्त-व्यूट्प्तयोडस हुचाब्छाबा अद्याउुपि वरेन्ते, वतिध्यत्ते च चिराय । पूर्वर्भट्टार-हरिचन्द्र-प्रभृतिभिरेत्त-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now