प्रमाणमन्जरी | Praman Manjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Praman Manjari  by पट्टाभि राम शास्त्री - Pattabhi Ram Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पट्टाभि राम शास्त्री - Pattabhi Ram Shastri

Add Infomation AboutPattabhi Ram Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० ् > , प्रमाणमश्तरी ' [द्रव्य सिद्धसाधनताव्युदासोर्य निल्येटयुक्तर । शवित्रील॑ निलसमवेतरमित्युक्ते यद्यपि निल- पृथिवीसिद्धी परमाणुसिद्धिस्यात्‌, तथापि न व्यणुकसिद्धिरिति तस्ें सिध्यर्थ धृत्तिपदम। जातित्वादित्युक्ते मनस्त्वादों प्यमिचारस््ादत उक्तंमू-धटपटेति 1 घटजातिलवादित्युक्त घट, एवं पटणातितादियुक्ते पटत्े व्यभिचारस्थादत उक्तम-घटपंटजातित्वादिति। सत्तावन्िले निद्यसमवेंते च श्रथिवीलवस्थ वृत्तो तदुभय॑ सिध्येत्‌, परमाणुश्यणुकतयेव सिध्यति। एथिव्या निरतिंशयायुलेगैत् निरबयवद्रव्यतयात्मवन्नित्॒त्वं, व्यणुकस्स च निल्- समवेतलं, परमाणोश्व क्रियावरत्व, खसमवेतद्नब्यारम्मकत्वात्‌ । ततो यथोक्तव्यणुकपर- मा्एवोः सिद्धि । 1 ; & [वा. टी. ]' पृथित्रीत्वमिति । तन्तुसमवेतपटबृत्तिवेन 3 सिद्धताधनतानिवारणाय नित्येति । व्णुकसिध्ये समवेतेति | घम्लपटत्वनिवृत्तये घटपटेति ॥ असिद्धिनिवारणाय जातीति । इश्टन्ते च नित्याकाशसमवेतरब्दबृत्तित्वेन साध्यसिद्धिः | पक्षे च तदनुपपत्त्यामिमतसाध्यसि- द्विरिति। शरीरादिसंज्ञा च पृथिवीलेन परापरभावार्निरूपणान शरीरत्वादिजीतिनिबन्धना, किन्तर्दि ! तत्तकक्षणोपाधिकेति मन्तब्येम्‌ । ड ज्ः ( शरीरसामान्यलक्षणम्‌ ) ऊत्तरा चेधा-शरीराद्भिदेन । स्पशवदिन्द्रियसंयुक्तमेव भोगसा- धनस्त ऑन्ल्यावयबि दरीरमिति सामान्यलक्षणम्‌। [ब. ठ.) उत्तरेति। अनित्यसमवेतेत्यर्थः | स्पशेवदि ति। दण्डादाबतिव्याप्तिवारणाय मोगेति। भोगः सुखदुःखान्यतरसाक्षात्कार इति। दुःखपद्द व्यर्थमिति चेन्न।' नरिकीय- शरीरेड्व्याप्तिवारफत्वात्‌ । तरस शरीरख केवलपापारब्धदया सुखानवच्छेदक्वांत्‌ । ने च 'दुशखसाक्षात्कारसाधन दुःखसाधनमित्येवास्तु, इतरपेंदबैयथ्येमिति बाच्यम्‌। खोर्गे शरीरे तस्याब्याप्तियारकत्वात्‌, तस्य केवलपुष्यारब्धतया दुःखानवच्छेदकल्थात्‌ । ज़लु मरेणेय दुखाविनाभूतत्वेन खर्गिशरीरमपि दुःखजनक भवत्येवेति चेन। सुखजनके परिमाणमेदोद्विलेशरीरे' दुंःखमजनयित्ैव नष्ट तख् विशेषणस्वाव्याप्तितरकलाव । यत्तु म्रणद्शायामपि खर्गिणो न दुःखम्‌, ० झुदुदासायेति ज. ८.” २ सिद्धिरिति नासि ८... ३ तत्सिप्यथेमिति ज॑. 2. ७ भारमत्वे सनहवे चेति 5. »५ व्यभिचारस्स्ादित्यधिक झा. .. ६ चेत्यधिक घ. पुस्तके, ७ अन्तावयवीतिः नासि क. ख. पुस्तकयोः, ,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now