प्रमाण मञ्जरी | Praman - Manjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Praman - Manjari by पट्टाभि राम शास्त्री - Pattabhi Ram Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पट्टाभि राम शास्त्री - Pattabhi Ram Shastri

Add Infomation AboutPattabhi Ram Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
४ धमाणमश्री हि... अद्यानुमवाचार्यपरिचयाविधायिना । प्रमाणमखरीव्याख्या मुनिना सम्प्रणीयते ॥ २ ॥ से श्रीमानइयारण्यस्सुखबोधाय घीमताम्‌ । प्रमाणमजरीटीकां सन्ददभे नवामिमाम्‌ ॥ ३॥ विचयारम्मे मङ्गलमाचरणीयम्‌ , “खसि न इन्द्रो वृद्धश्रवाः इत्यादिवेदिकमज्ञला- च्छिटटेरनुष्टितत्वाच नासि तेषाममङ्गलमिति देवतातुस्फतिरक्षणक्रियाजनितधमख “सवीरम्भा हि दोषेण धूमेनाभिरिवाव्रताः” इति शाख्लसिद्धारम्मदोषनिवंतैकत्वात्‌ “धर्मेण पापमप- नुदति” इति शतेशं । ततस्सप्रमार्णैकल्वास्सप्रयोजनलाश्च अन्थारम्भे मङ्गटमाचरति- कासारेति । द्वैमातुर इयत्रं मातृशब्दरगतस्य ऋ इति खरस्य अणि प्रयये उरि (उदि ?. लदेशविधानात्‌ दैयोमात्रोरपतय गजाननस्तदैमातुर इति प्रदं निष्पयते, ऋ उरणीय- स्मरणात्‌ । दैमातुरे गणेशः मवतः शरोतृन्‌ चिरतरं कारं पायात्‌ रक्षतत, “खस्ि वः पाराय तमसः परस्तात्‌ इति श्रोतृन्‌ प्रयाशीःश्रुतेश्र । स प्रसिद्धो यस्मादिललेम्यख्ाणदेतुत्वेन देवतापि दृष्टाकरेणानुस्मरता कार्वकरीति चोतयितुमाह-सज्ञातेति। सज्ञातमभिनवं संस्कृतं चन्दनादिना विमरं यदवङ्गजरं तस्मिन्‌ प्रतिबद्धम्‌ अन्वारन्धं नमे क्रीडा येन स तथा । जठक्रीडोचितव्यापारमाद-कासारेति ! कैसारः कानां जलनामासरणमागमने यत्र स तडागः कासार द्युच्यते मानसादिसमाहयः । तस्य तीरसमीपस्थं सरसीरुहं कमलम्‌ । तच यप्र पाण्डुरं अमरमध्य मध्य प्रमरेणाक्रान्तम्‌ आददानः ओरन्‌ आकर्षन्‌ युण्डादण्डेन त्म भ्रमत्कम्पमानम्‌ । एवमेकं ध्यानयुक्त्वोपमानच्छेन ध्यानान्तरमाह-इन्दुषिम्बमि- वेति। गगने कौसारवर््येणाङ्कमण्डर््वदिराजमानमियथेः । नभसि नाद्ौसक्तः चन्द्रमण्डलं केरेणाकर्षन्‌ ध्येयो विध्रराज इलर्थाच्छत्रे्यो ध्यानोपदेशोऽपि म्रन्थप्रचारणे निर्विप्त्वाय । श्रीवामनमटविरचिता भावदीपिकाव्याख्या [ वा, टी, ] पुरन्दरदलनेत्ररत्नीराजनीकृतम्‌ । वन्दे रम्बोदरोदारपददरन््रसरोर्म्‌ ॥ १ ॥ भट्र्वामनसंज्ञन तुलसीकृष्णस्‌ नुना । प्रमाणमक्षरीव्यास्या क्रियते भावदीपिका ॥ २ ॥ विदिष्टरिष्टाचारप्रमाणकं प्रारीप्सितम्रन्थस्याविन्नपरिसमाततिप्रयोजनवद्विरिषटे्टेवतामुस्मृति- पूवकमारीटैक्षणं मङ्गलमाचरति - कासारेति । चन्दनादिसंस्कृतानाविलजख्जातचेको गण- पतिः । सितमन्तभ्रमह्विरेफम्‌ । अत एवैणाङ्कबिम्बमिव जलारायतीरपुण्डीकं गृह्णन्‌ भवतश्िरतरं पाख्यतु । अनेन हृष्टा चिन्तिता देवता कायकरीति इष्टप्रदत्वं सूचितम्‌ । १ पद्यमिदं ज. क्ष. पुस्तकयोनौस्ति. २ विनिवतैकेति ज. ट. ३ चेति नासि ज. ट. ४ प्रमाण- स्वादिति ज. ट. ५ हखत्रेति नास्ति ज. ट. ६ श्ब्द्येनि ज. ट. ७ दव मातरौ यस्य घ द्विमातुर इति ज., दवे मातरौ यस्य॒ गजाननस्य तद्पयत्वात्स द्वैमाुर इति ट. ८ भन्विति नासि ज, ट. ५ यावदिति ट. १० रक्षतादिति नासि ट. ११ कर्तत्वेनेति ज. ट. १२ गङ्गादीति ज, उ. 9३ कासार इति नास्ति क्ष, १४ हृतीति नासि ज. 2. १५ आाहरखिति नास्ति ज. १६ तेनेति नासि क्ष. १७ कासारवणति क्ष, ट, १८ मण्डकम्िवेति ट, १९ संखक्तमिवयव श्च,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now