संस्कृत निबन्ध पथ प्रदर्शक | Sanskrit Nibandh Path Pradarshak

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanskrit Nibandh Path Pradarshak by वामन शिवराम आप्टे - Vaman Shivram Aaptey

लेखक के बारे में अधिक जानकारी :

No Information available about वामन शिवराम आप्टे - Vaman Shivram Aaptey

Add Infomation AboutVaman Shivram Aaptey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द्वितीय पाठ १७ अभ्यास ९---तयेब देवतया तयो; कुशज्वाविति नामनी प्रभावश्चवाख्यातः । (उत्तर राम० २ ) | २--यदेते चन्द्रमरोरक्षऋास्त्वया निःसारितास्तदनुचित क्ृतम्‌। (हितोपरेश ) । ३--यस्मिन्नेवाधिक चक्तुरारोपयति पाथिवः । ४---अकुल्ली नः कुल्लीनो वा स श्रियों माजनं नरः (पचतत्र )। ५--ऊताः शरव्य हरिणा तवासुराः । 5---शरासन तेपु विकृष्यतामिदम्‌ (शाकुन्तलम्‌ ६ )। 5--स सुदृढ़ ठयसने यश स्पात्‌ स पुत्रो यस्तु भक्तिमान्‌ । समृत्या या विधेयज्ञ: सा भायों यत्र निवृतिः ॥ ८--पराण्डवाश्च सहात्मानो द्रोपदी च यशस्त्रिनी । कृतोपवासा, को रठ्य प्रययु: प्राड मुखास्ततः ॥ (महाभारत १७ | १ ।३७) €--धम* कामश्च दपश्च हपे क्रोध: सुखं बयः । अथादेतानि सवाशि ग्रव्॒तन्ते न सशयः ।। ( रामा-६ | ६२। ३७ ) ५०--उमावृषाकों शरजन्मना यथा यथा जयन्तन शची पुरन्द्रों । था नूपः सा च सुतेन मागधों नननन्‍इतुस्तत्सद्शेन तत्समां ( स्घु- वश ३। २३ ) अभ्यासाथ अतिरिक्त वाक्य १-न्या सा या 55्यपुत्रण वहु मन्‍्यते या चारयपुत्र विनोदेयत्याशानिबन्धन॑ जाता जीवलोकस्य । >_सो5य पुत्रस्तव मदमुच्रा वारणाना विजेता | यत्कल्याण वयसि तरुण. भाजन तस्य जात (छत्तर० ३)। 3--न प्रमाणीकृून पाणरि्बॉलयेबालेन पीडिंत ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now