प्रबोध चन्द्रोदय | Prabodha Chandrodaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prabodha Chandrodaya by श्री रामचन्द्र मिश्र - Sri Ramchandra Mishra

लेखक के बारे में अधिक जानकारी :

No Information available about श्री रामचन्द्र मिश्र - Sri Ramchandra Mishra

Add Infomation AboutSri Ramchandra Mishra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्र प्रबोधचन्द्रोदयप्‌ गोपालो भूमिपालान्पसभमसखिलतामात्रमित्रेण जित्वा साम्नाज्ये कीतिंचर्मा नरपतितिलको येच भूयो<म्यषेचि ॥७॥ अपि च-- अद्याष्युन्मद्यातुधानतरुणीच खत्करास्फालन- व्यावस्गन्नुकपालतालरणितेनृ त्यत्पिशाचाज्बनाः उड़ायन्ति यशांसि यस्य विततेर्नादेः प्रचण्डानिल- प्रचुभ्यत्करिकुस्भकूठकुदर व्यक्ते रणक्षोणय+॥ ५ ॥ मो 1 नियम नमक यशाः गोपलस्तज्नामा भस्ति। येन असिलतामात्रमित्रेण केवछखड्गसहायेन भूमिपा- छान विरोधिराज्ः पससे हठात्‌ जित्वा विजित्य नरपतितिरकः राजसुख्यः की र्सियर्मा | भूयः साम्राज्ये मण्डलेखवरपदे अभ्यषेचि अभिषिक्तः । यो गोपाल: केवछखड्गसहाय- ' त्या निखिछानपि अतिबन्धकराश्ों जित्वा अष्टसाम्राज्यभावः कीर्तिवर्मा पुनः स्वपदे ' साम्राज्यलक्षणे स्थापित इत्याशयः। एतेन परोपकारजन्यकीर्तिशालित्वमपि ध्वनि तम्र । शादूलूविकीडितं चृत्तम्‌ , छत्तणमनुपद्मेचोक्तम्‌ ॥ ४ ॥ अद्यापीति० उन्‍्मदाः प्सन्ना मत्ताश्न था यातुधानतरुण्यो राक्रसकलनास्तासां चन्नन्तः दीप्तिशालिनश्रका वा ये करा हस्तास्तेषासास्फालनं करतालिकाप्रदानाथः परस्पराधातस्तेन व्यावल्गन्ति चलछन्ति यानि नृकपालानि नरखजुण्डानि तेषां ताक- रणितेः ताल्युक्तशब्दें: चृत्यन्ध्यः नृध्यपरायणाः पिशाचाह्ननाः पिशाचस्रियों यासु ताइश्यः रणक्षोणयः युद्धभूमयः अद्यापि युद्धस्य चिरवीतत्वेडषपि प्रचण्डानिलेन महता वायुना अक्षुभ्यत्‌ ससब्ञारम यत्‌ करिकुस्भकूटस हस्तिशिरःसमुद्यस्तस्य कुहराणि विलानि गह्दराणि वा तेभ्यो वितते! जुम्भसमाणनादिः शब्दु यस्य यशांसि कीर्तिगाथाः गायन्ति। मत्ता यातुधानस्रियः करताछिका प्रदानेन यत्करांश्रा्यन्ति तेन तत्करभूषणीभूतानि नृकपाछानि सतारूं शब्दायन्ते, यदीय॑ तालमनुस्त्य पिज्चाचाड्गना यासु नृत्यन्ति ताइश्यो रणभूसयो यरय गोपालभूपालस्य यशअबक्त- वातचलितगणजऊकुम्भास्थिकुहरनिय चिनदेगायन्तीत्यर्थ:। मदाभी पर्ण यस्य युद्ध ताइशो समस्त विरोधी राजाओंकों जीतकर कीत्तिवर्माकों फिरसे राज्यासीन करनेवाले गोपाल नामक भूपाल है | ४ ॥ जहाँ भतवाली राक्षसस्तरियाँ ताल देती है जिससे उनके हाथमें स्थित चरकपाल खनखना उठते हैं, पिशाचस्नियाँ नाचा करती हैं, हृस्तिमुण्डोंके अस्थिपक्षर हवासे भरकर 'अणमभूमिमे शब्द करते हैं, मानो-रणभूमि गोपाल की कीत्ति गा रही हो ॥ ५॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now