संस्कृतसोपानम भाग 1 | Sanskrit Sopanam Bhag I

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanskrit Sopanam Bhag I by रामनरेश मिश्र - Ramnaresh Mishra

लेखक के बारे में अधिक जानकारी :

No Information available about रामनरेश मिश्र - Ramnaresh Mishra

Add Infomation AboutRamnaresh Mishra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(१) प्रथन्षः पाठः पथिक-व्यात्र-कथा एकः हउ्ध/ व्याप्रः स्नातः कुशहस्तः सरस्तीरे बरते, «मे! भेश पान्था), इंद सुबर्णकड्टणं गल्यताम |! तताः लेभाकृप्टेन केनचित्‌ पान्येन आलेचितसू , “भाग्येन एतत्‌ अपि संभवति । किंतु अस्मिन अर्थसन्देहे प्रहत्तिः न विधि: । तत्‌ निरूपयामि तावतू ।” प्रकाश बते, “क तत्‌ ककरस्‌ श! व्याप्र; हस्त प्रसाय दर्शयति । पान्थ; अवदतू, “कर्थ त्वाय विश्वास: ९” व्याप्र। उवाच, “इदानोम्‌ अपि अहई स्नान- गीलः दाता ६८४ गलितनखदन्त) कर्थ न विश्वासभूपि: ! मम च एतावान्‌ छाभविरद। येन स्वहस्तगतम्‌ अपि स्वण- कह यस्मे कस्मैचित्‌ दातुम्‌ इच्छामि। किंतु व्याप्न। हि प्रातुष॑खादति इति छाकापवादः दुनिवार/। तत्‌ अन्र सरसि स्नात्वा सुबर्णकड्ढएं ग्रहण ।” इति बचनेन सल्ात- विश्वास) यावत्‌ असै सरः स्नातु प्रविशति, तावत्‌ महापक्ले निमग्नः पलायितुम्‌ अक्षमः। त॑ दृष्ठा व्याप्ः बदति, “हा हा पान्थ, महापड्े निमग्न/ असि। त्वाम अहम उत्थापयामि।”




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now