गुरुकुल पत्रिका | Gurukul Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gurukul Patrika by स्वामी दयानन्द -Swami Dayanand

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी दयानन्द -Swami Dayanand

Add Infomation AboutSwami Dayanand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अ्गस्त-सितम्बर १६६४ | यत. पृथर्दृष्टिरज्ञो विष्णुतत््वतों विमुखस्सन्‌ विषीदति, श्रनन्यद्ष्टिविज्ञस्तत्त त्वाभिमुखस्सन्‌ सम्प्रसीदतीति भाव. । ( वचेलोटि छान्दसश्शप: इलु: बहुल छन्दरसीत्यभ्यासस्येत्वं पूर्ववत्तनादेश: ) । तदेव सर्वात्मनो विष्णोस्सकीतेनादिकमुपदिष्टम्‌ । इदानी तत्साक्षात्काराय भकता यजमानास्तदखण्डा- काराश्चित्तवृत्तीविधातु प्रतिजानतै--है विष्णों ! हे सर्वात्मदेव ! मह:--महतो विभो , तेतव सुमति- त्वदेकाकारां सुष्ठु-शोभना बुद्धि आ ८ समनन्‍्तात्‌ भजामहे - सेवामहे सम्पादयामों वा, वय त्वामेवेक यजनशीला: । ग्रय॑ भाव:--स्मरणकीतं॑ नादिवेदमिव कतंव्य॑ विद्यतं, यत्सवंतोभावेव विषयान्तराना क्षिप्तेन मनसा मुहुर्मुहु विष्णुचिन्तां विधाय मनसस्तदेकता- नत्वसम्पादनम्‌ । इदमेव तत्त्वसाक्षात्कारप्रयोजक निदिध्यासन विद्वज्जि परिगीयत इति। यद्वा-तत्सा- क्षादर्शन तदच्छानुग्रहदृष्टिमन्तरेण कथम पे न सिद्ध- चतीत्यतस्तामेव याचन्त इत्याह-तै विष्णोस्सुमति - त्वदीयामच्छानुग्रहबुद्धि-कृपाद्ष्टि भजामहे सेवामहे ग्रवलम्बामहे, याचामहे बा निरन्तरमिति। अन्यानि-वेदग्चाँमि एवं त्वं विष्णुरुुुगायों तमस्यः (ऋ.२।१३) 'तद्ृष्णो' परम पद सदा पश्यन्ति सुरयः । दिवीब चक्षुराततम्‌ ॥ ( ऋ. १२२॥२०, शु य. ६1५ ) 'नरो यत्र देवयवों सदन्ति। उरक्रमस्थ स हि बन्धु- रित्या विष्णो: पदे परमे मध्व उत्स:॥ (ऋ.४। १५५४।५) “िष्णों: कर्माणि पश्यत । (ऋ १1२२॥ २१ [ विष्णु तत्त्वम्‌ २९, सा स १५1२।३) '्र तद्विष्णुस्स्तवते वीयेंण यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुब- तानि बविशवा ।! (कऋ. १।१५४।२, शु. य. ५॥२८) “विष्णुस्सर्वा देवता: । (ऐ. बा २।१।१) इत्येब- मादिप्रशस्तवेदमन्त्र णामालोचनेन ध्यात्मिकार्थव्या - ख्याने विष्णुतत्त्व सर्वात्मभृूत व्यापकमेकमद्यं सच्चि- दानन्दपरब्रह्मत्मकमेव सिद्ध॑ति । अ्रयमर्थ -ऊरु- गाय. ८ ऊरुभिः-बहुभिविद्व जि गीयमानमहिमा_ । इव ८ यथा, दिवि - निर्मेलाकाशे आततं - रश्मि- भिरव्याप्तं चक्षु ८ सूर्य सर्वे पश्यन्ति । तथा विष्णो: परम पद, सूरयः ८ तत्त्वदशिनो ज्ञानिनस्सदाउपरो- क्षया. पश्यन्ति-अनुभवन्ति-साक्ष त्कुव्व॑न्तीति यावत्‌ । नरः ८ महापुस्षा:, यत्र ८ यस्मिन्विष्णु- परमपदे, देवयव: ८ विष्णुदेवभावमात्मन इच्छन्त: | मंदन्ति ८ निरडकुशां तृप्तिमनुभवन्ति। उरुक्रमस्थ-- अ्रत्यधिक सर्वे जगदाक्रममाणस्य-विश्वाधिष्ठानस्थ । मध्व:--मधुरस्य-शाश्वतानन्दस्य, उत्स -निष्यन्द.- अखण्डप्रवाहो व्तेते । इत्था ८ इत्थं, स खलु सर्वेषां मुमुक्षणां बन्धु: - परमहितकरो5स्ति । कर्माणि>- विश्वसर्जनरक्षणसंहारलक्षणानि | तत्‌ ८ सः प्रसिद्धो विष्णु:-सर्वात्मा भगवान्‌, वीयेंण ८ स्वमहिम्ना, प्रस्तवते ८ प्रस्तृयते मह॒षिभि: । यस्य ऊरुषु ८ व्या- पकेषु त्रिषु विक्रमणेषु - सत्ताचेतन्यप्रि यतालक्षणेषु- ग्रधिष्ठानभूतेषु सर्वाणि भूतानि पृथिव्यादीनि भौति- कानि विविधशरीराणि च अधि - अ्रधिष्ठाय क्षिय- स्ति--निवसन्तीत्यथे: । (क्षि-निवासे ) इति सर्वेम- ताविलम्‌ ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now