प्रशस्तपद भाष्यम | Prashastapada Bhashyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Prashastapada Bhashyam by प्रशस्तदेवाचार्य - Prashasta Devacharya

लेखक के बारे में अधिक जानकारी :

No Information available about प्रशस्तदेवाचार्य - Prashasta Devacharya

Add Infomation AboutPrashasta Devacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द्रदयग्रन्थे उद्देदाप्रकर णमू | ११ ( सतु०) तिरूपा विशेष: प्रतेडपि किन्न कलम इति चेन्न जाति- सहुरप्रसज्ातू । तथाहि चरमवर्णज्ञानं॑ हि समासति: चरमव णक्षा- नज कचच्छावण कचिन्मानसमू | एवज् सानसत्व तज्ञातिपरिह रेण सखसाकषारकारादोी सा न जःतिमानसत्वपारिहारेण श्रावण सरमवणज्ञन सानमच एछ्नयासात | पुच दाच्दा दिचरमच णज्ञानमा * दायाप साइयमवधघायंमू । नर मानसमंवर चरमवणज्ञान सखमात्तिन श्रावणम्‌ दाव्दचच्ता वा साया जिक: किन्तु कलित्कर तथा ये यत्र ख नास्ति तत्र ज्ञानखकषणां प्रत्यासच्तिमादाद्य मानसमेच चरमवणे- ज्ञानमाध्र यणायम 1 एवज्ल यत्राप श्रावणादियरमवणज्ञान त- जप तदपर्नातस्य मानसमंव तदास्थयमिति खचन्न चरमवण- ज्ञानस्थ लाघवन समाहित्वातू । मागसपदोपादान गोरवात ॥ ननु ज्ञानसानसयसमयारपि पदयारुपादाने सोरवमू न तु केवलस्य मानसपदस्यापादान लानमान सयोसूसयोरपि ज्ञातिमस्वादिति चयन उपसगाख्यतकर्पाइस्ना झानत्वस्यव समातिस्वरूप प्रवदात्‌ । नस चणज्ाननाजसप समान: चणानास्परि नि लत्वन समापडपि चर रपचणशान चणज्ञासस्म्सचात । नापि चरमत्वेन भानमसू असो मया चरपा चरण: कऋतच्य इति पृव प्रालसन्घानाप समाप्त्यमाचा- तू । किन्तु सकल पूर्वयणज्ञासोत्तरकालीनं चरमचणज्ञानत्वमू तथ्य न (तु श्रावण सम्घचाति चरसत्वस्य श्रावाय्ाह्यत्वादिति सन समव ज्ञान समामिरिति लत ने. लाघवना नुपूर्वीविशषधि- दिएसकलपूचचणज्ानासर काली नचरमज्ञानस्येव समामित्वात्‌ । घणोन्तरघागसावासमानकात्टीनत्वस्य कब्नाइज्ञानेड्पि समाहेश्थ 1 चाब्दस्पथ खरमत्वज्ञानससम्मचायुच, जय सरमों वर्णो्स्त्वति- गुवादिनिदरशसस्मवातू | किसे समाित्वव्याप्यजाते: कायता- बच्छेद कतयाऊनुगतकारणकरलपनापाति: । न च सहलमेव न्रधास्ती- ति चाच्यमू अन्योन्यधयातू । तथा जातिसिद्धां मड़लस्य व्य- मिचारासाचेन कारणर्त्वासद्धि: कारणत्वसिद्धा च तद़न्य थाजुपप- त्या कायतावच्छंदकत या जातिकल्पनामिति । न च श्रीतकारणत्वा- न्यथानुपपर्या का्यतावच्छदकत्वेन जातिकल्परयामाति वाच्यम्‌ । प्रत्यक्षत्वापत्त्या बाघकन जातरकल्पनया उपाधघेरेव कदपनातू । अप रख यत्र चरमवण॑ज्ञानमपरण कर्नाचद्िपयेण समूद्ालम्बन जात




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now