विवेक चूड़ामणि उपदेशसहस्री च | Vivek Chudamani Upadesh Sahasri Ch

Sanskrit Prabodh by श्री शंकराचार्य - Shri Shankaracharya

More Information About Author :

No Information available about श्री शंकराचार्य - Shri Shankaracharya

Add Infomation AboutShri Shankaracharya

Sample Text From Book (Machine Translated)

(Click to expand)
विषयानुक्रमणिका । ध्द ससारविश्वम कारण तत्प्रमाण च लेप ९ पदार्थविवेकवता भाव्य मुमुक्षुणेति कथनम ९ ६ विदेषापोहप्रकरणमू १५९--१६० स्थूलोपायेन पदार्थशो धनप्रकारोपदेददा १५९ विज्ञेषणानामनात्मत्वप्रदर्शन म्‌ १५ जात्मनोइन्यनिरेक्षा ख़त सिद्धि १६ 3. बुद्धयारूदप्रकर णम र६०--१६१ बुद्धघारूदस्याथस्य सयानुभवाबध्टम्मेन श्पष्टीकरणमू १६.० आत्मनों बिकारित्वादिदोषाभावोपपादनम १६ आत्मन झुद्धस्वाद्ितीयत्वयोब॑ंणनमू १६१ ८- मतिविलापनप्रकरणमू १६१--१६२ बुद्धयात्मनो सवादरूपेग बुद्दे प्रगममोपदेश १६ १ एतत्प्रकरणनिमाणे निमितकथममू १६९ ९. सूक्ष्मताव्यापितामकरणमू १६२--१६३ आत्मनों निरतिशय सूश््मत्व व्यापित्व च १६२ ब्रह्मा दीनामात्मान प्रति दरीरत्वम १६३ स्वरूपशानस्थ निर्विषयत्व नित्यत्व च १६३ १० टृशिस्वरूपपरमायदशनपकरणम्‌ १६४--१६७ आत्मनों निर्विषयज्ञानस्व भावत्वस्य स्वानुसूस्यमि नयेन प्रकटनम्‌ [है पिंड




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now