विधवा विवाह मीमांसा | विधवा विवाह मीमांसा

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
विधवा विवाह मीमांसा by पं. भीमसेन शर्मा - Pt. Bhimsen Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about पं. भीमसेन शर्मा - Pt. Bhimsen Sharma

Add Infomation About. Pt. Bhimsen Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सैदसन्त्रा थम रुरणामू ॥ 8 कया नां सतीनां पराणं सनातनं घमंमनपालयंन्ती सेवसाना पतित्नतेयं नारी प्रेत॑ त्वामपत्षिपद्यते मृत्तदेहसमीपे नितरां गच्छत्ति त्वत्समी पे शेते तस्पे त्वमिहारिमिन्‌ जन्मनि प्रजां पच्नादिकं द्र- पबेणं 'च भोजनवस्व्रादिनिवांहाय घन घेहि घधा- रण कुरु। वप्तेमानमस्यों घनपुन्नादिकं न नश्ये दपिव स्थिर स्पात्‌ ॥ भा०-सूछमशरीररूपो भूतात्मा जीवात्सा र्थलदेहास्त्रिगंतो$पि स्थूलेन सम्चन्घं न जहा- ति। यथा कोपि रवसहास्तिंगंतो देशान्तरं प्रा- मोर्$पि ग्रहण सम्बन्ध ममेदमित्याकारकं न ज- हाति । यथा म्राह्मादिप पितरः प्राथ्यन्ते तथ - वाच्नापि बोध्यम्‌ । पराण: सनातनो घर्मश्ू स- तीनां पातिघ्रतएव नत नियोगस्तस्वैकदेशि पश्े5 ड्रीकॉरे5प्यापट्टमत्वेनाशिंगमत्वाद्‌। पत्युमेरणा नन्तरं पत्तिब्रता स्त्री मतदेहसमी पेचितामध्ये शेते तदा सा मवानेव जन्मान्तरे5पिमम पतिभूं- यादिति याचतेघ्यज्लुस्खियाः पुराणः सनातनों घर्मोडस्ति यथा सर्व्रेव घारणं पोषणं च बिद्य मानस्य वस्तनः सम्भवति । एवसच्नापि विद्यू- मानयोरेव पजादविणयोधारणं मंत्रे याच्यते। तसुमादृत्र नियोगस्य प्रकारान्तरेण वा'पत्यन्त- रकरणस्य 'गन्घमान्रमपि नास्ति । स्त्रा० दूया-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now