संख्या सूत्र वृत्ति | Samkhya Sutra Vritti

77/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Samkhya Sutra Vritti by डॉ. रिचर्ड गरबे - Dr. Richard Garbe

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. रिचर्ड गरबे - Dr. Richard Garbe

Add Infomation About. Dr. Richard Garbe

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सांख्यद्धूच ढत्यो' ९, ३. थ् निदत्ति । औपधादिना च* नावश्ं दुःख निवतंते, यदि वा क्थाचक्त्रिवर्तत* पुनरन्येन न भवितव्यमिति नास्ति नियमः ॥ भवतु “दुःखनिदत्तिस्तथापि न पुरुषाधेः, पुनः- पृनस्तथाविध प्रती कार करणादित्यत आइ५ ॥ दृष्टात्‌ उक्तोषधादिरूपात्‌ तस्सिद्धि: दुःखात्यन्तनिठत्तिसिद्धि: न भवति । कुत: । निषृत्ते: दुःखनिद्त्ते: । अनन्तरमिति शेष: । अनुद्त्तिदशनादपि दुःखजातौयोत्पत्तिदशनादपि । अयं भाव: । नोकैरुपायेदं:खानुत्पत्तिविशिष्टा दुःखनिद्त्तिभंवति, तत्तदुपाये- स्तत्तदुःखेष नष्ट व्वपि दुःखान्तरोत्पत्तिदरशनात्‌, तस्माद्सुकरते £पि तक्वज्ञानमेषितव्यमिति ॥ ननु मा खदौषधादिमि: “पूरवेभाविदुःखनिदत्ति, तथापि ' णब:पुनःप्रती कार करण तु भाविदु:खनिदत्तिरपि स्थाद्ति शक्कते ॥ प्रात्यिकताती कार ब्तत्यती कार चष्ट नात्पुरुपारथ- खम॥ 5! यथा प्रत्यदं झुत्मतीकाराय वरान्नभझणादिना ठृप्तस्य ९ (1 त्वनुत्पत्तिनिदत्ति: । ९ च 15 01155100 पा हि ₹ 0 निवतंतें। ४ 2. (? दु्खानि*। ५ ० पूरवभावि० |




User Reviews

  • Sudarshan

    at 2019-01-18 10:44:54
    Rated : 7 out of 10 stars.
    सुन्दरम्
Only Logged in Users Can Post Reviews, Login Now