संस्कृत काव्यानि | Sanskrit Kaavyaani

55/10 Ratings. 1 Review(s) Add Your Review
Sanskrit Kaavyaani  by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
इपोड्ातः ९ अयोध्या० १५८ अमंत्रयामि अयोध्या० ३९-३८ अरण्य २८८ नयिष्यसि अरण्य ४९-२६ 579 रै १० स्फुरते १ मह किष्किन्धा० ५१ वचघिष्यामि किष्किन्धा० ५७-२६. किन्तु “वत्स्यन्तु, ग्रहीतुकामः, ग्रहीतुम्‌, इत्यादयः प्रयोगा नेव तत्राण्युपळं- भ्यन्त इति निवेदयामः । स्फुटकाव्येष्वपि शिष्टेविरलमुपयुक्ता अपाणिनीयाः प्रयोगा , बहुषु स्थलेषु ट- इयन्ते । न चानेन सरवंथा कवेरस्य शब्दशाख्रानभिज्ञतां स॑साधयितुमिच्छामः । इदमेव तावदाश्चर्य यद्य एव महाराष्ट्यां भाषाशुद्धी नितरामात्मानमभियुंक्ते स एव गेवांण्यां तामुपेक्षत इति । अयं कविः कचिछलोकोत्तीर्देशभाषामयीः प्रयोजयति । यथा रामस्तुतो- मृतिभीतमरिं तृणास्यमाजो जयिनस्त्वाद्श एव पालयन्ति । एू० ३१७--३७ अत्र तृणास्य इति देशभाषामयी एव लोकोक्तिः । दृश्यन्ते च क्रचिहवोण्या- मपि देशभाषामयानि “* अभंगदोहा-'प्रशतीनि गृत्तानि । महाराष्ट्प्रदेशे कविमिमसुह्िश्य प्राचामाधुनिकानां च पण्डिताना बहव एव विशयाः प्रादुरासन्‌ । तत्र केचिन्नानेन कविना शास्त्राण्यधीतानि नापि पश्च महा- काव्यान्यवलोकितानीति वदन्ति । अपरे तु कविरयं सवंतंत्रस्वतंत्र: साहित्यादि- शाखरानिपुणश्वेति प्रत्यवतिष्ठन्ते । अन्ये नायं कविपदर्वीमह्दैति । चित्रकाव्यरचनये- बानेन व्यर्थतां नीतमायुरिति ब्रुवते । परे च महाराष्ट्प्रदेशे नैतादुहाः समजनि कविविंद्यते वा भविष्यति वेति संस्तुवत्येनम्‌ । नाये विवादविषयः कविकाव्य- विमशांयोपयुक्त इत्यनवकाश एव यर््यपि विस्तरस्य, तथापि मध्यममागांलुसरण- मेवात्र श्रेय इति संसूचयामः। य॒द्यपि शब्दशासत्रन्यायनयाद्यध्ययने नेव सन्ति प्रमा शनि तथापि साहित्यवेदान्तशास्त्रेष्वस्य परिचय: सवेत्र स्फुट एव सूक्ष्मटशां साथे याम्‌ । गैवाण्यां यद्यपि कवित्वमस्य संशग्र्यते तथापि महाराष्ट्यां कविप्रथमपद्ध' तिमयमेवावातारयदिति नान्रन केषामपि विद्ययस्यावसरः । एतावतापि च कवित्वे$स्य अत्थाणिएसा ते श्वचिभ सद्दा ते श्चेअ परिणमन्ताइ । उत्तिविसेसो कव्वो भासा जा होति ता हळु ॥-कपूर० १-७.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now