संस्कृत सौरभम् | Sanskrit Saurabham

55/10 Ratings. 1 Review(s) Add Your Review
Sanskrit Saurabham by केशव प्रसाद मिश्र - Keshav Prasad Mishr

More Information About Author :

No Information available about केशव प्रसाद मिश्र - Keshav Prasad Mishr

Add Infomation AboutKeshav Prasad Mishr

Sample Text From Book (Machine Translated)

(Click to expand)
(७) मानो जाज्वल्यमानशरीर: शब्दायमानो5श्वकुद्या प्रत्यासक्नवर्तिन्यां प्रविष्ट: 1 तत्र तृणप्राचुयेयुक्तायां क्षिती तस्य प्रलठतः स्वत्रापि वहिज्वालास्तथा समुत्यिता यथा कंचिदश्वाः स्फटितलोचना पथ्वत्व॑ गताः: केचिबन्धनानि त्रोटयित्वाधेदग्धशरीरा इतश्चेतश् हेषायमाणा धावमाना: सवसपि जनसमूहमाकुलीचक्रः । श्रत्रान्तरे राजा सविषाद: शालिह्ोत्रश्षान्वैद्यानाहूय प्रोवाच । भोः प्रोच्य- तामेषामश्वानां कश्चिहाहोपशमनोपाय:ः । तेडपि शाखाणि संचिन्त्य प्रोचु: । देव प्रोक्तमत्र विषये भगवता शालिह्दोत्रेण यतू-- कपीनां मेद्सा दोषो वहिदाहसमुद्धवः । श्रश्वानां नाशमभ्येति तभः सूर्योदये यथा ॥ ६ ॥ तत्क्रियतामेतश्विकित्सित॑ द्राग्यावन्नेतेन दाहदोपेश विन- श्यन्ति । सोपि तदाकण्ये समस्तवानरवधमादिष्टवान । किं बहुना । सर्बेंडपि ते वानरा विविधायुधलकुटपाषाणादिभिव्या पादिता । इति: । श्वरथ सोपि वानरयूथपत्त पुत्रपौत्रश्राठसुतभा- गिनेयादिसंचग्रं ज्ञात्वा परं विषाद्मुपागत: । स त्यक्ताहारक्रियो वनादूनं पयटति । श्रचिन्तयश्च । कथमह तस्य नृपापसदस्या नृणताकृत्येनापकृत्यं करिष्यामि । उतक्तथ्व । म्षयेद्धषणां योउन्र वंशजां परनिर्मिताम्‌ । भयाद्दा यदि वा कामात्स ज्ञेय: पुरुषाधमः ॥। ७ ॥ झथ तेन वृद्धवानरेश कुत्रचित्पिपासाकुलेन श्रमता पदश्चिनी- षरडमशिडतं सरः समासादितम्‌ । तद्यावत्सूक्ष्मेक्षिकयाधवलोकयति तावद्दनचर मलुध्याणां पदपरछक्तिप्रवेशो5स्ति न निष्क्रमणमू । तत- श्विन्तितमू । नूनमत्र जलान्ते दुष्टय़ाहेण भाव्यम्‌ । : तत्पश्चिनी-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now