हितोपदेश | The Hitopadesa

55/10 Ratings. 1 Review(s) Add Your Review
The Hitopadesa by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
मिचळाम: । ११ अन्यक्च । घमोथकामसमोक्षानां घाणा: संस्थितिंहितवः । तब्लन्नता क॑ ब हतं रक्षता किं न रक्षितस्‌ ॥। ४ चिचयीव उवाय---तरदे ना1तस्तावदाडृझ्येद । किं त्वहमस्मदाश्विताना दुःख साई सवथा5समर्धः । दवडू बवीलि । यतः । श्नानि जोवितं चेव परार्थ ब्राज्ञ उत्छ्झेत । साब्लामसत्त वर त्याग विने नियते सति ॥ ४४ ।॥। अयमपरध्वासाधारणी हेहुः । आ1तेदव्यशण्धना च साभ्यभेषां सया सह मत्यखुत्वफले नाई कदा किं तर्ड'विज्यलि ॥ ४५९ ॥॥ अन्यच्व । (विना वलजखसेबंते न व्यजम्ति झघान्तिकर । न्स भाजव्ययेनाशचे जीवसयेतान्यसाधश्वितान ।। ४६ ।॥। किंच। मांसखूतछारिषास्थिसिसिंत5स्सिन्कलेवर । (वनश्वर 1बहार्‍यास्था यः पाल्य सझिचच झे ॥ ४७ ॥ अपर च । पद्य यांदे नित्यमानित्येन निर्सळं झलवाहिना । वः कायन लब्यत तब्म छव्ध सचेद्य किस । ४८ ॥ यतः । झरारिस्य उणार्ना च दूरमत्यन्तसन्तरम । शरारं क्षणविध्वासे कल्पान्लस्थायिनी झणाः ॥ ४९ ॥ इत्याकण्ये हिरण्यकः प्रहृछमनाः एुलाकितः सब्भत्रवीत -साचु मित्र साधु । अन- नाश्चितवात्सल्येन चेलोक्यस्थापि घथ्चत्वे त्लथि यज्यत । एवथक्त्वा तन स्वषा बन्वनानि छिक्लानि । ततो हिरण्यदःः सर्वान्सादर संपुज्याह--सर वन्बिअग्रीच सवथाच जालबन्धनविधा दोषमाराळक्यापत्मल्यवज्ञा न कंड्या । यतः । योऊधिकायोजनद्ातात्पच्यतीहासिष॑ खगः । स एव प्रापकालस्तु पाझबर्न्य न पद्यति ॥ ५० ।। अपरे च । काशिदिवाकरयोयथहपीडनं गञभुजंगमयोराचि बन्धनस । मातेमता च विलोक्य दरिद्रता विधिरहो बलवानिते म मति: ॥५१॥। अन्यच्च । व्योमेकान्तविहारिणोअपि विहिगाः संप्राप्रवन्त्यापदे बध्यन्ते निपुणेरगा[धसलिलान्मत्स्या: सछद्रादापि । दुत किसिहास्ति किं खुचरितं कः स्थानलासे सण कालो हि व्यसनप्सा[रितकरो शलाति हूरादपि ॥ ५२ ॥ गागा पाचाड आकण २. ९२. जव कर२ न कण ह आक आ... घच धता. आ धक आकण र मि न किं न हतं सवसेव हतं विनाशितसिति यावत्‌ । सर्वथा---सवप्रकोरण । प्रकारवचने थालु रत थाल्प्रत्ययः । सत्‌ च तत्‌ निमित्त च तस्मिनू । नियते घव भाविनि । वतन जावनोपायम्‌ । वेत न मित्यथः । कलेवरे शशेरे । विनश्वेरे इति---यशः्शरीरे भव मे दयाळु राते अचुख्पभावः खुवंशे । २. ५७. पुर्लकितः-पुलका अस्य संजाता: स पुर्लणकितःरोमा- ञ्चितः । आश्रितिष्ठ वात्सत्येन स्नेहन ) आत्मन्यवल्लेति आत्मानं सा तिरस्कुरु । मतिमतां प्रवास्तबुद्धिशालिनाम्‌ । व्येमिकान्त०-एकः झन्तः एकान्तः व्योम्न: एकान्तस्तस्मिन वहत शीलमेषामाकाशेकदेशसंचारिणामित्यर्थः । अगाधमतलस्परी सलिलसुदक यस्य तस्मात) दुनीतं-दुनेयः । स्थानलाभे--अलुकूलश्थानप्ाशी । ब्यसन० -व्यसनमेव प्रसारितः करः येन ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now