वेदार्थयत्न | Vedarthyatn

55/10 Ratings. 1 Review(s) Add Your Review
Vedarthyatn by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
१४ क्रग्वेद, [अ०्र.अ०९६,व. १९. च्वर्मप्रे सुमृंत उत्तम वयस्तव॑ स्पा वर्ण आ संडकि श्िर्यः । त्व वाल: प्रतरणी वृहन्मॉसि तं रयिबहुळी विश्ववस्पूथुः ॥ १२ ॥ खम्‌ । अगे । सुडभूंतः 1 उतउतमग्‌ । वर्यः । तब । स्पा | वर्णे । आ । सम्‌उद्द्शि । श्रिर्यः । * त्वम्‌ । बार्ज: । प्रडतरंणः । बृहन्‌ । अलि । त्वम्‌ । रपिः । बहुल: । दिश्वर्तः । पृथु: ॥ १२ ॥ त्वामंश्न आदित्यास आर्ये१त्वां जिह्ठां शुचयश्वक्रिरे कवे | तां रतिपाचे| अध्वरेपु सश्विरे ह्ये देवा हविरंदन्त्याहुतम ॥१३॥ त्वाप्‌ । अभे । आदिसासः । आस्पम्‌ । त्वामू । जिह्दाम्‌ । शुर्चयः । चक्रे । कवे । च त्याम्‌ ! रातिड्साचंः । अध्वरेष । सक्चिरे । ले इतें । देवा; 1 हविः । अन्त । आडईतम्‌ ॥ १३ ॥ भाषायाम. १२. हे अभे, छुभृतः (सुप पोयितस्‌ ) त्वम्‌ उत्तम वयः (ऱ्येषम अन्न॑ ) [भ- चसि] | स्पा (नह्पहणीये ) संदरशि (-सम्यग्दर्वानीये ) तव वरे आ (न्फान्ती ) मियः (रसरळान्येश्वर्याणि ) ( वतेन्ते ] | त्व प्रतरणः (न्यकर्षेण तारयिता ) ब्‌ह्न्‌ (न्महान्‌ ) वाज: (नभश: ) असि ] त्व बहुलः (न्महाव) विश्वतः पथुः (नसर्वती विख्तीगे[) रयिः (ऱघने ) भवति ॥। २३. हे आ, आदित्यासः ( <अदितेः पुना इन्द्रादयो देवास्‌ ) त्याप्‌ भास्यं [चिरे] (<भक्षणपानादये स्वरीयं मुस इतवन्तः) । हे कवे (न्मेथाविनगे ), श्‌ चयः (ऱ्दीप्रा देवास्‌ ) त्वा जिह्ा चकिरे (<आस्वादनसाथने कृतवन्तः ) । राति- पाम: ( नहपिर्दानतेयकाःल्हविदीन कामयमाना देवास ) त्वाम्‌ अध्यशेषु सिर (ल्या युज्षेपु सेव्न्ठेऱ्हविर्भक्षणाय यज्ञाग्मति त्वया सह आगच्छन्ति) | त्वे चयव ) आहत (न्दर्न ) हिवा अदस्ति (ऱ्मक्षरयन्ति) ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now