संस्कृत काव्यानि १ | Sanskritakaavyaani 1

55/10 Ratings. 1 Review(s) Add Your Review
Sanskritakaavyaani 1 by अज्ञात - Unknown

More Information About Author :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

Sample Text From Book (Machine Translated)

(Click to expand)
इपोडात: € अयोध्यान १५८ आमंत्रयामि अयोध्या० ३९-३८ अरण्य० २८८ नयिंष्यसि अरण्य ४९-२६ 3 ३७९० स्फुरते जज ९-७ किणष्किन्धा० ५१ वधिष्यामि किंष्किन्धा० ७५-२६. किन्तु “वत्स्यन्तु, ग्रहींतुकामः, ग्रहीतुम ,' इत्यादयः प्रयोगा नेव तत्राण्युपले- भ्यन्त इति निवेदयामः ।! स्फुटकाव्येष्वापि शिष्टेविरलमुपयुक्ता अपाणिनीयाः प्रयोगा बहुषु स्थलेषु ट- शयन्ते । न चानेन सर्वथा कवेरस्य शब्दशासत्रानभिज्ञतां संसाधयितुमिच्छामः । इदमेव तावदाश्चये यद्य एव महाराष्ट्रयां भाषाशुद्धी नितरामात्मानमभियुक्ते स एव गेवांण्यां तामुपेक्षत इति । अयं कविः कचिलछ्लोकोत्तीर्देशभाषामयीः प्रयोजयति । यथा रामस्तुता- मतिभीतमरिं तृणास्यमाजा जयिनस्त्वाटश एव पालयन्ति । प्र० ३१७--३७ अत्र तृणास्य इति देशभाषामयी एव लोकोक्तिः । दृदयन्ते च कचिंह्वाण्या- मर्पि दशभाषामयानि * अभंगदोहा-'प्रभतीनि वृत्तानि । महाराष्ट्य्रदेशे कविमिममुद्दिशिय प्राचामाधुनिकानां च पण्डितानां बहव एव विशया: प्रादुरासन्‌ । तत्र केनिन्नानेन कविना शास्त्राण्यधीतानि नापि पश्च महा- काव्यान्यवलीकितानीति वदन्ति । अपरे तु कविरयं सवतंत्रस्वतंत्र: साहित्यादि- शाक्त्रानिपुणश्वेति प्रत्यवतिष्न्ते । अन्ये नायं कविपदर्वीमहति । चित्रकाव्यरचनये- बानन ब्यरथतां नीतमायुरिति व्रवते । परे च महाराष्टप्रदेशे नेतादशः समजनि कविर्विग्मते वा भविष्यति वेति संस्तुवत्येनम्‌ । नायं विवादविषयः कविकान्य- विमशांयोपयुक्त इत्यनवकाश एव यर््याप विस्तरस्य, तथापि मध्यममागांनुसरण- मेवात्र श्रेय इति संसूचयामः। यद्यपि शब्दश्यास्त्रन्यायनयाद्यध्ययने नैव सन्ति प्रमा- गान तथापि साहित्यवेदान्तशास्त्रेष्वस्य परिचयः सर्वत्र स्फुट एव सूक्ष्मदशां साधि- याम्‌ । गवोण्यां यद्यपि कवित्वमस्य संशग्र्यते तथापि महाराष्ट्यां कविप्रथमपद्ध” तिमग्रमेवावातारयदिति नान्न केषामपि विशयस्यावसरः । एतावतापि च कवित्वे $स्य अत्थाणिएसा ते श्चिअ सहा ते द्चेअर परिणमन्साइ । उत्तिविसेसो कववो भासा जा होति ता होहु ॥-कपूर० १-७.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now