उपनिषद्भाष्यम् | Upanishhadabhashhyam

55/10 Ratings. 1 Review(s) Add Your Review
Upanishhadabhashhyam  by हरि रघुनाथ भागवत - Hari Raghunath Bhagavat

More Information About Author :

No Information available about हरि रघुनाथ भागवत - Hari Raghunath Bhagavat

Add Infomation AboutHari Raghunath Bhagavat

Sample Text From Book (Machine Translated)

(Click to expand)
६ शांकरभाप्ययुता [९ पुंलिंगत्वेनोपसंहारात॑ । कवि. क्रान्तदर्शी सर्वटक्‌॒ -“नान्याडतोडस्ति द्रष्टा” इत्यादिश्वतेः । मनी्री मनस इपरिता सर्वज्ञ ईश्वर इल्यर्थः । परिभूः सर्वेषां पदुर्पारि भवतीति परिभूः । स्वयंभू स्वयमेव भवतीति थेषामुर्पारे भर्वात य॒श्वोपपार भवति स स्वः स्वयमेव भवतीति स्वयंभू: । स निल्यमुक्त इंश्वरा याथा- तथ्र्यतः सर्वज्ञत्वाद्ययातथाभावो याथातथ्यं तस्मात्‌ यथाभूतकमफलसाधनते5- थीन्कर्तव्यपदाथीन्व्यदधाद्विहितवान्यथाचुरूप॑ व्यभजदित्यथः । शाश्चतीभ्या निल्याभ्यः समाभ्य' संवत्सराख्येभ्य' प्रजापतिभ्य इत्यर्थः ॥ ८॥ अन्नाद्येन मंत्रण संवषणापरिव्यांगन ज्ञाननिष्टोत्ता प्रथमा वेदाथेै. “इशा वास्यमिद सव' “मा ग्रचः कस्य स्विद्धनं' इति । अज्ञानां जिजीविषूणां ज्ञाननिष्टा- संभवे “कृवैक्षेवेह कममाणि जिजीविपरेत्‌' इति कमनिष्टोक्ता द्वितीया वेदाथः । अनयोश्र निष्टयेविभागो मंत्रद्यप्रदार्शितयोबहदारण्यकेडपि प्रदर्शितः “सो$- कामयत जाया भे स्यात” इत्यादिना अज्ञस्य कामिनः कर्माणीति । “मन एवास्यात्मा वाग्जाया” इत्यादिवचनात्‌ अज्ञत्वं कामित्वे च कर्मनिष्टस्य निश्चितमवगम्यते । तथा च तत्फलं सत्तान्नस्गस्तेष्वात्मभाविनात्मस्वरूपा- वस्थानम्‌ू । जायाद्येषणाच्रयसंन्यासेन चात्मविदां कमनिष्टाप्रातिकूत्यनात्म- स्वरूपनिट्र्व दिता “कि प्रजया कीरेप्यामीो येषां नोड्यमात्मायं लोकः' इत्यादिना । थे तु ज्ञाननिष्टा. संन्यासिनस्तभ्यः “असुया नाम ते? इल्या- दिना अविहन्षिदाद्वारेणात्मनी याथात्म्यं “स पर्यगात्‌”? इत्यतदंतैर्मन्रैरुपदिष्टम्‌ । ते ह्यत्राधिकृता न कामिन ईइतिं । तथा च श्रेताश्चतराणां मंत्रोपनिषदि “अल्याध्र- मिभ्यः परमं पवित्र प्रोवाच सम्यग्रषिसंघजुष्* इत्यादि वविभज्योक्तम्‌ । ये तु कामिन' कमनिष्ठार कमे कुवॅन्त एव जिजीविषवस्तेभ्य इदमुच्यते “अंध तमः' इत्यादि । कथ पुनेरेवमवगम्यंते न तु सर्वेषामित्युच्यंते- अकामिनः साध्यसाधनभेदोपमर्देन “यस्मिन्सवाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमचुपइयतः” इति यदात्मेकत्वविज्ञानं, तन्न केनचित्क- मणा ज्ञानान्तरेण वा ह्यमूढ. समुच्चिचीषति । इह ठु समुचिचीषया अविद्वदादिनिंदा क्रियेत । तत्र च यस्य येन समुत्चयः संभर्वात न्यायतः शास्त्रता वा तदिहो- च्यते । तंद्देवं वित्तं दवताविषयं ज्ञानं कर्मसंबधित्वेनोपन्यस्त॑ न परमात्मज्ञान “विद्यया देवलोकः? इति एथक्फलश्रवणात्‌ । तयोज्ञानकमंणारिहैकैकानुष्ठाननिदा




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now