मंत्र शास्त्र | Mantra Shastra

55/10 Ratings. 1 Review(s) Add Your Review
Mantra Shastra by गोविंद प्रभाकर भावे - Govind Prabhakar Bhave

More Information About Author :

No Information available about गोविंद प्रभाकर भावे - Govind Prabhakar Bhave

Add Infomation AboutGovind Prabhakar Bhave

Sample Text From Book (Machine Translated)

(Click to expand)
नि छु “द्रावणे बोधले वदयं पीडने द्ोपपोपणस्‌। दहनान्तं क्रम छुवैज्ञतः सदो भवेदू छ्ुवम्‌ ॥ ड्रावणं वारूणे बीजे अंथने क्रमयोगतः तन्मात्रादन्वमालिख्य शिलास्परडकुमेः उद्यीररोचनाभ्यां च मंत्र संग्रथिवं छमेत। क्षीराज्यतोयमधुभिर्मध्ये ठे लिखित क्षिपेद ॥ पूक्षनाञपनाद्रो मात द्रावितः सिद्धिद्यो भवेत्‌ । डावितोडपि न सिद्धक्षेद्‌ बोथनं तस्य छायेत ।) सारस्वतेन वीजेन सम्पुटीद़त्य संभदेत। युवं वुद्या जपेत्‌ सिद्धो' नो चेत तन्ठु वद्यीकुरु ॥ आरक्तचंदनं काष्ठ हरिद्रा मदनं शिला । जस्त मंत्रमालिख्य भूर्जपद्रे सुक्लोभने ॥ थार्य कंठे भवेव्‌ सिद्ध वशमेठद प्रकीर्वितम्‌। वशीठृदो न सिद्धयश्चेत्‌ दीडने तस्य कारयेत्‌ ॥ घघरोत्तरयोगेन यदा तु परिजञप्यते । अयायीठ देवठां ठद्गदघरोत्तरपूरिणीम्‌ ॥ विद्यां महिपिदुग्धेन लिखिस्वा$5क्रम्य 'चांद्रिणा । तथा भूत्तेन मंत्रेण होमः कार्या दिने दिने ॥ पीडित छत्नयाविष्टः सिद्धः स्याद्वाय पोपयेत्‌। निल्याय ब्रैपुरं बीजमाद््ठे तस्य योजदेत्‌ ॥ गोष्षीरमदनाटिख्य विद्यां पाणी दिघारयेत। पोपिवोथ्य भवेत सिद्धो नोचेत झ्या शोपणम्‌ ॥ दवाभ्यां द्वाभ्याल्च बीजाभ्यां मंदः कुर्याद विदर्भणम्‌। ए्‌पा विद्या गले घार्या लिखित्वा यटभस्मना 0 शोपितो$पि न सिद्धश्रेदहनीयो5सित्रीतः । आक्ेयेन च बीजेन संत्रस्वैशकमक्षरम्‌ 0 आय्यन्तमध्य उर्ध्व छु योजयेइाहकमंणि । घदृक्षस्य तैलेन मंत्रमालिख्य घारयेत्‌ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now