उपनिषद - भाषा वोल. - ६ | Upnishad-bhasha (vol-vi)

Upnishad-bhasha (vol-vi) by श्री शंकराचार्य - Shri Shankaracharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री शंकराचार्य - Shri Shankaracharya

Add Infomation AboutShri Shankaracharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१० | कार्यकरणसंघात एवात्मा--इति लोकायतमतमुपन्यस्थ स्वप्नस्मृत्यादिसिख्धय नुपपत््या देहातिरिक्त आत्मा अभ्यु- पगन्तव्य -- इति सिद्धान्तोपन्यास रद. कृतम आत्मा-- इति जनकप्रश्नस्य--- योइयं विज्ञान- मय इत्यादियाज्ञवर्क्योत्तरमु जाग्रत्काले आत्मज्योतिष मुल्ेषीकावत्‌ निष्कृष्य दर्शयि तुमशक्यत्वात्‌ स्वम्षे स्वयंज्योतिष्टुप्रतिपादनमू धीव्यतिरिक्त आत्मा नास्त्येव घीव्यतिरिक्ता बाह्यार्था अपि न सन्त्येव--इत्यादिसोगतपक्षसुपन्यस्य अवभास्यस्पैव अवभासकत्वं न संभवत इत्याद्यनेकयुक्तिभि। तत्ख- ण्डनपू्वकं धीव्यति रिक्तात्मब्यवस्थापन मू विशेषतः स्व्ावस्थोपपादनपू्वकमू आत्मन स्वयंज्यो- तिष्टस्येव विस्तरेणोपपादनम्‌ू स्वयंज्योतिष्टा्ुक्तारथप्रतिपादकमन्त्रार्थविवरणम्‌ स्वप्े कार्यकरणव्याबृत्तस्यापि मोदत्रासादिदर्शनात्‌ नेवायं मृत्युमतिक्रामति अतो विमोक्षाय ब्रहि-इत्येवं जनकपयं- नुयुक्तयाशवट्क्येन सुषु्ते आत्मनो मोदन्ासादिराहित्य- प्रतिपादनपूवकमस डञत्वोपपादन मू स्व्रे कतृत्वाभावात्‌ जागरिते च कारकावभासकत्वेन कतृत्वेपपत्ते स्वतः क्तुत्वाभावात्‌ असज्त्वोपपादन मू उक्तार्थ महामत्स्यद्टान्तप्रदर्शनम्‌ श्येनवाक्येन आत्मनः सौषुसरूपोपन्यास ७ प्र न्श्ट प्३१ ४ +. ४५ पप्पू ५५ न. ६ नै न न्यरे




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now