हरिदास संस्कृत ग्रन्थमाला | Haridas Sanskrit Granthmala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Haridas Sanskrit Series 121 the Venisamhara Of Bhatta Narayana by

लेखक के बारे में अधिक जानकारी :

No Information available about श्री रामदेव झा - Shri Ramdev Jha

Add Infomation AboutShri Ramdev Jha

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
संक्षिप्तकथासारः दर दुर्योधनो इषसेन॑ साघुवादेन प्रशशंस्र । ततथ्व पुनरपि सुन्दरक आद्द यत्‌ ततो5जु- नोडपि निशितवाणवष॑णद्वारा5दू भुतं समर प्रारू्धवान्‌ । इषसेनेन।प्युभय से नये प्रश्- सनीय॑ दशशनीयं च समर प्रारू्ध॑ पर॑ दषसेन प्रशंसया क्ुद्डो5जुंनी मदासद्प्राम- द्वारा इषसनं जघानेति । एतच्छत्वा विलपन्तं दुर्योधन सूतः कथमपि सप्नाइवास - यत्‌ । ततश्च सुन्दरकः कर्णेन यदथे त्वया५इदं सम्मानितस्तन्नाकारिं मयाइतः स्वबलेनेव झन्रुजयः कर्तव्य इति लिखितं॑ पत्र दुर्योधनाय प्रादात्‌ । ततश्व दुरयो- घनो यावदेव समर गन्तुमेच्छत्तावदेव तत्र पिन्नोरागमनमश्रौषी दिति । पश्चमाडु-- गान्घारीघृतराट्री सह सज्येन दुर्योधनस्य सविधे समागच्छयामू । ततो्ति दु खतो श्रतराष्ट्र विजये त्यक्ताशो दुर्योधनमकथय यत्‌ वत्स १ द्रोणभीष्मयो जोते वे कणस्य पुरस्तादेव शत्रणा विनादिते तत्पुत्रे नास्ति सम्भव सम्प्रति विजयश्यातो 5 भीश्रवस्तुप्रदानेन युधिध्टरिण सद्द सन्धिः क्रियतामिति ।. परन्तु अभिमानी दुर्योधन सन्वेलेज्जास्पदत्वं होने स्वपक्षेडसम्भव॑ च प्रदश्ये न स्वीचकार सन्धि कर्तेमू । पितरो च. निद्तषष्टि४दस्रसंख्यातपुत्रस्य तथापि सश्चालितराज्य मारस्य सगरनामकनदपस्य दृष्टान्तेन समाइवासयत्‌_। एतदनन्तरमेव रणभूमो समुत्पन्न॑ महानिनादमाकण्यं सद्झामावतरणाय कृतमतिरिभूत्‌ । ततश्च नैव॑ सम्भवति शात्र- पराजय इति छलेन जेतव्यमिति श्रतराष्ट्रवचनं विनिन्य असद।यो 5प्यदं जेष्या- म्येव पाण्ड वानित्यवोचन्नित्याभि मानी दुर्योधन । ततथ्वाकस्मात्‌ कण सत्य मु प श्रुत्य सूतमुखान्िश्चित्य च. मूच्छोंमगमदू दुर्योधन । अनन्तरश्व रुब्ज्ञां श्राप्य भये कण १ कर्थ मित्र मां विद्दायेकाकी स्वर्ग प्रस्थितवान्‌ इत्येव॑ बहु विछप्य कणस्य दन्तारम्जनं दन्तुकामः समराय कृतनिश्वचयोधभूत्‌ । ततश्व दुर्योधन गवेषमाणों भीमाजुनौ तत्रागत्यो ट्रेजकवाचा गान्धारीश्रतराष्ट्री ब्रणेमतुः । तादशवाचा कुद्धस्य दुर्योधनस्य शीघ्रमेव त्वां दनिष्यामीत्यथंकवाक्य भीमो श्रुत्वा इव एव तव जघनं त्रोटयिष्यामीति प्रतिजज्ञे । ततश्र युघिष्रिराज्योभो स्वदिविरं प्रस्थितवन्ती । ततश् कर्ण परिवदक्नसवत्थामा स्सतफ्तुपराभवः पाण्डवान्‌ विजगिषुदुर्योघनसविधे समा- गतः क्णनिन्दाश्रवणात्‌ कुद्ध दुर्योघनेनावमानितः परात्रत्तश्रेति । ष्ठाडू-- युधिष्टिरः अद्यैव दुर्योधनस्य जघनें त्रोटयिष्ठामीति भोमत्य प्रतिज्ञां श्रत्वा




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now