अभिधानराजेन्द्र कोष [पञ्चम भाग] | Abhidhan Rajendra Kosh [Pancham Bhag]

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Abhidhan Rajendra Kosh [Pancham Bhag] by विजयराजेन्द्र सूरी - Vijay Rajendra Suri

लेखक के बारे में अधिक जानकारी :

No Information available about विजयराजेन्द्र सूरी - Vijay Rajendra Suri

Add Infomation AboutVijay Rajendra Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(३) पहट्टाएपटटण नाप था अहं यौष्नाकं ऋकफटब निमेयामि, शयतामवादिते:--यस्य ता- बरूस्तमात्त: कमककलदाः स्ट तने निमुतोइस्त, यस्य कलशे छृष्णखुत्खा निरगात्‌ू स॒क्षेत्रकेदाराध्प्दीन्‌ गुराहारु, यस्य तु बुशं से बोछाज्गारगतधान्यनि सवोण्यपि स्वीकुयनाम । यरुय चास्थीनि निरगुः सा 5श्व गो महिषी खूब सदा सी दा सा 55 दि+ कमुपादचाप्रिति युष्मजयक्रस्याब्धदायः । इति धीरकएलोक शुग्दा सुभ्रकाएाश्छिभधिवादास्तट्रयन प्रतिश्त्य समनुक्ञाप्य प्रस्याययुः स्वनगरीम्‌ । प्रथिता स्व सड़िबादनिणयकथा पु- थ्योमू । राज्ञाउप्याका्य पयनुयक्तः | कि सु भो भवता खाद- निणया जात: , तैरुरूज्वा5 नम स्वामिन ! केस निर्णीत इति गुपेणादिते सातथादनस्वरूप सवमपि यधातथ्यमचक थयन्‌ । तदाकण्य तस्य शिशोरपि बुर्धियिभिवं बिमाब्य प्रागुक्त॑ दैवक्षेन तस्व प्रतिष्ठान राज्य भविष्यतीत्यमुस्सुत्य से स्वप्रतिपर्िधिन सा कल्य क्ुमितमनास्तन्मारणोपयिकम खिस्तयडरिचरं नरेंश्वरः | मभिसरा 5 दिप्रयोगिेमोरिलि लास्मिन्वस्य क्ाजयुन्तिकति- 'भवेतामिति विखाये सन्खतुर ज्ञचमूस मूद्दो 2 चस्ती पति प्र- स्थाय प्रतिष्ठानपसलन ययशमबेट्यव, तद्वलोक्य से शान ब्यास्रस्ताशिस्तयान्ति सम-करस्यो पर्ययमेताथानाटोप' स्को- पस्य मालबशस्य, न ताथशत्र राजा, राजन्यों वा थीरः, न च्ताइगुडगोदि बेति खिन्तयत्स तषु माधवेशप्रहितो दू- तः समेत्य सातबाइनमवो यतू-जो: कुमारक ! तुभ्य नूपः कुद्ध ,प्रातरत्थां मारयिष्यत्यतो सुचू5दयुपायाखिन्तनाघाहिंतेन न बता नाब्यमिति । से ख धुत्वापि दूनेक निमय निनरं क्रीम जे- बाउ5स्त,अत्रास्तरे विदितपरमार्थो सो तन्मातुलावितरेतर प्रति विगलवुर्विकपी पुनः प्रतिष्ठानसागता परचक दृष्ट। जगिनीं प्रो - खतु'-दें स्सखः ! येन दियाकम्ता तवाये तनया दसस्तमव सरुमर । यथा खपएवास्य साहाय्य विधले | सोधपि तर्यस्ा प्रा खोने नागपसेव्ः स्सूत्दा शिरखि नियशितयटा गोदावयी मनागह्डद गत्वा स्नात्तरा प् तमेद नागनायकमाराघयत । ततू- कणानागराजः प्रत्यकीसूय चायमुचाज ल्ाह्मणीम-को हेतुर- इमनुस्सूनस्त्वया है। तया य प्रणुम्य यथास्थितमशिहिते बम पे दापराज:-मयि प्रतिपातथि कस्तव तनयमनिभणितुं लमः ?, इस्युदीये तद्घटमादाय ह्वदान्त्निंमज्य पीयूषकुरामात सुधया घटमापूर्याध्नाय तस्ये दसवान्‌, गदितवांश्रानिन5मृतेन सता- सवाहनछनस्ुन्मयाश्वर थगजपदातिज्ञातमनिपिश्वेड, यथा तह सजीब जूत्दा परबन्न भक्ति, त्वत्‌पुत्रंच प्रतिछ्ठानपत्तसरा+ ज्येदयमेत्र पीयूबघटो उनिषेदय लि, प्रस्ताव पुनः म्मरणोयों- उद्दमित्युफ्त्वा सवा उ5स्पदसरासदू सुजज्पुड्वा। साइपि सुघा+ घटलादाय सदूमेापित्य तेस तन्मयं सन्यम्देन्थमभ्युक्षयामास् । प्रातर्दिव्यानुनाबत', सबेसनीभूय तत्मवेन्य संमुख गत्बा युयुघधे । परामीकिन्या साद तया सातवादइनपुननया भग्नमबन्तीदि- तुर्बेले, बिक्रमनुपतिरपि पप्माप्य ययाबबन्ती, लदनु सास- शादनोडपि क्रमण दक्षियापधमनुखूं विधाय तापीत)रप्यन्त खोचरापथं साघधयित्वा स्वकीयसंबत्सर प्राबीवूतत, जैनश्व समजनि, अचीाकरच्य जमितजननयनैत्यानि जिननत्यानि, पश्चाशादीरा मपि प्रत्येक स्वस्वनामाछ्षाकितान्यन्तमंगर कारयांद- सूचुजिनमवसानि | इति प्रतिष्ठानपसनकड़प । ती०'ेर करप | पड़ा एपुर-प्रतिष्ठानपुरनत० । मदाराष्ट्देशप्रधाननगरे, ती० देश, कदप । “ना अनिधानराजिन्ध: । पशसग पहड्ावग-मतिप्ठा पक-पुं ध्यवश्पापके, थो ० । राजा 5.5दिस मच स््पदानिवेशनेन प्रातिप्राकारक, क्ञा० १ शु० रै८ झा0 । पइ़डावण -प्रतिष्ठापन-न० । ध्पवस्थापन, पश्ा० ० घिय0 । सस्थापने, पद्ा0 ८ विख० । पड़ द्विइ-प्रतिस्थिति-अव्यण स्थिति स्थिति प्रति घ्तिस्थिति!। थी » प्लायां योग्यताबीष्लापदा धानतिवूतसिलाइश्येझघययी न्ञाव:। पके- कसस्मिन स्थिलियन्ख,'प६५६िइम सखलोग समा ।” बदम ०५१कमेण पड द्विय-प्रतिष्ठित-जि० । ब्यर्वस्थते, 'ाखा० 9 झु० है स्यू० है मग्9 स०। स्था० । आन म०। उयो० | अतियद्धै, साख» 3 शू० रै चुन है झ० ७ उ०। पड़णियय-प्रतिनियत-त्रि० । झवदय मालिलि, प्रलिनियलव्ि- बसमाबिनि, इंदाइमहा पाये, पद्नियया छखबा होति। ” आन मन रै सब । पइसप-प्रकीए-जि० । विकिसे, बु० है रु० है प्रकल । प्रतीपु-जि०् | प्रकरण तीखे, झाखा० र झु० ५ झण्डे सन वैपुल्ये, दे* ना०४ ६ थगे ७ गाथा | पइमेतर-प्रतिान्तर-न०। प्रतिज्ञाताधेप्रतिषेघे परण छत तज- व धघर्मिणि घर्म त्तरं साधनी यमनिदघतो निग्नह स्थान में दे ,स्या ०1 पहुच्परकटा-मक ।ऐ ऋथ[-रत्री ० । उत्खगे, ” उत्सग्गे पइ्स्पकट्ा भषाति, झवदादों निच्चयकहा नप्पति । ” नि० चू० ४ ख० | पइसग-प्रकी एक-बिं ० | अनाधलिकाबडे, छ्वदिघा मरकाः: - झावलिकाधबिएा:, प्रकीणकाश्च | स्या० ६ ठा०। ताथकुत्स्ा- मान्य चुकने म्रन्ये, त० | ( प्रकीणकसख्या “ तदुन्नबेयाहिय * दाष्दे डस्मिन्नव भागे २५७ परे गला ) तथा च प्रच्ीणकानि- एवमाइयाई चउरासीई पटनगसहस्साई भगवड़ों झर- हद ससहसामिस्स आइतित्थयरस्म । तहा संखिज्जाई पइन्गसहस्साई मज्जिमगजिणवराणं । चोइसपइलगसह- स्साणि समणस्स जगवऊओ वरूमाशसापिस्स । झढ़वा- जस्स जिया सीसा उप्पत्तियाएं बेश६याए कम्मियाए पारिणापमियाएं चडाव्विहाए बुलाएं छववेया,तस्म तस्तियाईं पइस्सगस हस्साई, पत्तेयबुख्धा वि तत्तिया चेव | (पवसाइयाईं इत्यादि) छकियास्त नाम नामग्राह माख्यालु शकयन्त प्रकीस्प कानि,तत एवमादी।नि यतुरशीतिप्रकी कस हस्त्राणि न गवतोउददतः धीऋग नरूवा सिने ती थक्कत स्त था सर खये या सि प्रकी सा कर दस्त्राणि मध्यमानास जिता55दीनां जिनघरन्द्राणाम | पएसानि खयस्थ यावन्ति जवान ससय तावन्ति प्रथमानुयोगनों बॉदिस- ब्यानि । तथा खतुदेशप्रकीण कस इस्ताशि मगवतोडहतोा घन र-मानस्यामिन: | यमत्र भावयानशद् मगवतः कऋाषनस्था- मिन चलुरशीतिसाहस््रलख्या। शमणा साम्पीरनू । ततः प्रकी- ऐकरूपाणि चाध्ययनानि कातलिकोंत्कासिकमदासनालि स्पेन सख्यया यतुरशीतिसइस्रसख्यान्यन्वन्‌ | कथामति खत । उच्यत-इढ़ यद्धगववहफुपदि्ट झतमनुसृत्य मगबतः श्रमण बिग्चयान्त, तत्स्द प्रकीणकमुच्यत । अथवा-धुनमलुखरन्तं। यददात्मनों बखनको राम घमेद्डानाध्डद्षु प्रन्थपरूतिरूपसया भावन्त तदपि लगे प्रकीणुंक, समयतश्थ शऋूपभरूवापि कि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now